Book Title: Setubandha
Author(s): Krishnakant Handiqui
Publisher: Prakrit Text Society Ahmedabad

Previous | Next

Page 760
________________ NOTES - CANTO XIV 267 मुष्टिना भिन्नो वक्षोऽर्धान्तो' यस्य तम्. SC says वज्रनिभं यथा स्यात् तथा हस्तात् निपतता गुरुकेण मुष्टिना. 54. K and MY pratika has dhua for bhua (R and Kula). K and Kula read virasanta for visaranta (MY and R). MY says nivvadia पृथक्कृत । pavviddha प्रविद्ध । धुतेभ्यः शिरोऽन्तरेभ्यः पृथक्कृतमाकृष्टं, त्रुटितं, चैकमेकं विसरच्च, विक्षिप्तं शिरो यस्य तम्. Kula says भुजाभ्यां पृथक्कृतानि, आकृष्टानि, खण्डितानि, प्रत्येक रसन्ति आर्तनादं कुर्वन्ति, प्रविद्धानि' निक्षिप्तानि शिरांसि (यस्य) । निष्फलं.... सीतागतमनोरथं नखैः खण्डितं हृदयं यस्य. Kula seems to read nakkhakkhudia for nakkhu°. R says नखैरुत्खण्डितम्. __R construes pavviddha as प्रवृद्ध. He says विसरन्ति भूमौ पतन्ति प्रवृद्धान्युपचितानि शिरांसि यस्य तम्. 55. MY says dacchihis द्रक्ष्यति । jiam- va जीवन्तं वा. R reads va jianta-(rahavam)=वा जीवद् (राघवम्). Kula reads जीवितं वा. He seems to read jiam va like MY. SC Text has dacchii for dacchihi. ___56. MY reads attham (अस्त्रम् ) for mantam (R and Kula). Kula has हृदये (hiaammt) for hiaena. 57. K and MY read parinta for kiranta-कीर्यमाण (R). ___MY says dhuvvamana धाव्यमान. R says दोधूयमानः कम्प्यमानो, धाव्यमानः क्षाल्यमानो वा सुवेलो यत्र तादृशम्, MY • says parinta परियत । सहसोच्चलता सागरेण धाव्यमानसुवेलं, प्रचण्डपवनानीयमानराक्षसकलेवरं च भूतलं जातमित्यर्थः. 1. Our copy has this in neut, 2. Our copy has प्रवृस्वानि. 3. B adds 37. 4. A has jiam. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812