Book Title: Setubandha
Author(s): Krishnakant Handiqui
Publisher: Prakrit Text Society Ahmedabad

Previous | Next

Page 753
________________ 260 SETUBANDHA 28. K and MY seem to read avagaam (अपगतम्) for avahaam= अपहतम् (R). Kula has व्यपरतम् (व्यु ?) अवसितम्. SC Text has uvaraam. sc comm. says उपरतमवसितमिति केचित्. . __MY says अत्र शरस्यूतोरुयुगलत्वादिकं संचरणापगमनक्रियाविशेषणत्वेन योज्यम्. Ms. A has संवीत for स्यूत, and अवगमन for अपगमन. 29. K and Kula read fartsa (vialanta) for vihalanta - faraमान (R). They read samdhia (सहित) for santhia=संस्थित (R). K, Kula and MY read राम for वाम (R) in the second line. ___MY says रामेण धनुर्न त्यक्तम् । अपि तु विवशात् तस्य करात् स्वयमेवापतदित्याशयः । रिपोरदृश्यत्वकथनमस्य शौर्यक्षतिशङ्कानिरासार्थम्. 30. MY says राघवयोः निर्व्यापारतया पतनात् प्रभृति पलायमानेषु विमानेषूपरितनप्रवृत्तिजिज्ञासया तज्जघनप्रदेशावस्थितानां विलोकयन्तीनां सुरवधूनां धनुःपतनदर्शनात् युगपदनेकवीणाशब्दोत्थानवत् भयशोकाभ्यामाक्रन्दः समुद्भूत इत्यर्थः. Kula reads thi (mukka) for visama in the second line. He says सहसा तत्क्षणं विपलायितानां विमानानां तलिमस्य (?) कुटिमस्य पश्चिमदेशे रामावलोकनार्थ विमानपश्चिमभागोत्थिताभिः सुरवधूभिः मुक्त आक्रन्दो रवः एकमुखाहतानां युगपत् ताडितानां रसन्तीनां तन्त्रीणां छाया ध्वनिसादृशं यस्य स ऊर्ध्वापितश्च उस्थितः. R says सुरवधूनां विषम आक्रन्द उद्धावित उत्थितश्च. ____31. K, MY and Kula pratika has aha for to (R). Kula reads रघुतनयः for rahunaho. 32. MY says panao प्रणतः । तदाश्रित इत्यर्थः. K and Kula read अनुमार्गतः (i.e. anumaggas for °am). R says पतितस्य रघुपतेरनुमार्ग पश्चात ___33. MY says tamsa व्यस्र । asi आसन् । निर्वर्णयन्तो भूत्वा संमुखागताः तत्पतनदर्शनेन भयाविग्नाश्चेति विग्रहः । अन्न भयाविग्नत्वं स्थान Jain Education International For Private & Personal Use Only www.jainelibrary.org |

Loading...

Page Navigation
1 ... 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812