Book Title: Setubandha
Author(s): Krishnakant Handiqui
Publisher: Prakrit Text Society Ahmedabad

Previous | Next

Page 750
________________ NOTES - CANTO XIV 11. MY says दीर्घा दीर्घाध्वगा इत्यर्थः । कूलं कूलानीकस्कन्धं सेनापश्चाद्भागः. R says अग्रस्कन्धेन सेनामुखेन प्रवृत्ताः प्रविष्टाः.... रामशराः. Kula says पुरोभागे पतिताः. 12. MY says jaccia यावदेव for jam cia यदेव (R and Kula). He says ta तावत् for tam = तत् ( R and Kula). MY and K read समरे for samaam = समम् (Rand Kula). SC Text has palaiavva for pada.. MY says समरभूमिसंगतस्य निशाचरसैन्यस्य सहसैव रामशरनिकरव्यातावकाशतया पलायनावसरोऽपि न लब्ध इत्यतो निरवशेषं निहतमेवासीदिति तात्पर्यार्थः, 257 14. Kula says यावदेवं तावच्च सरुधिरत्वादवशं यत् राक्षसबलं तेन निर्विशेषं समानरूपं सन्ध्यातिमिरं यत्र स दिवसो गलितराक्षसभयः चिरस्य चिरेण परमार्थत इव' निर्वाणः, न केवलमस्तंगतत्वात् परमनिवृत्तिप्राप्त्या च निर्वाण इत्यर्थः. Kula seems to read अवश for अरुण in the first line. His explanation of the verse is better than R's. K reads राग for तिमिर, and अपि (vi) for va ( इव ). MY says nivvao निर्वाणः अस्तमित ( अन्तरित A ) इत्यर्थः । परमार्थतः यथाकालम् - 15. MY says uggāhia उद्गृहीत ( उग्राहित R ). 16. saccavia लक्षोकृतौ MY; दृष्टौ Kula; सत्यापितौ नागपाशलक्ष्यत्वेन व्यवस्थापितौ R. 17. MY says tāna ताभ्याम् । चतुर्थ्यन्तमेतत् । भुजङ्गमुख भुजङ्गाकारमुख.. 18. MY says (भुजङ्गमबाणा: ) त्रिकसंदानितभुजाः, एकस्य भुजस्य अङ्गददेशं भित्त्वा भुजान्तरस्यापि तत्प्रदेशविदारणेन दर्शितमुखा, उभावपि भुजौ पृष्ठतो नीत्वा यावन्त्रिकमाकृष्य बवा संश्लिष्टौ कृतवन्त इत्यर्थः . 1. Kula is here corrupt, but परमार्थत इव occurs more then once in SC. S...33 Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812