Book Title: Setubandha
Author(s): Krishnakant Handiqui
Publisher: Prakrit Text Society Ahmedabad

Previous | Next

Page 749
________________ 256 . SETUBANDHA 7. R has acchijjai = आच्छाद्यते ? MY reads avathakkat translated as अवस्तीर्यते, B has atthakkar. Kula and K have आस्तीर्यते = atthijjai ?. SC Text haa otthijjai=अवस्तीर्यते SC comm. ___8. Kula reads dari for विल in the first line. He says विषधरैः सर्प रेचितानां दरीमुखानां बिलद्वाराणां प्रतिच्छन्दाः प्रतिरूपा बाणमार्गाः राक्षसदेहेषु (दृश्यन्ते) । तस्य रामस्य शरा अग्निबाणा निर्भिद्य गतत्वात् न दृश्यन्ते. 9. MY says उत्कर्षतः कोशात् खड्गमिति शेषः, Kula says खड्गम् (?) उत्कर्षतः उन्नामयतः करे, प्रार्थयमानस्य अभियोद्धुमिच्छो : हृदये, रसतो निनदतो मुखे पतिताः केवलं दृश्यन्ते निबद्धानां पतञ्जिकानिखातानां भटानां' शिरःपतनैः सूचिता निर्मीताः रामशराः, ___MY explains निबद्ध as अविच्छिन्न. He says वेगवशादविच्छिन्नशिरःपतनोन्नेयाः शरा यदा वेगक्षयस्तदापि यैरङ्गैरुधुञ्जते परे तेष्वेव परं न्यपतन् न पुनर्वथेत्याशयः. . SC says निबद्धानां शिक्षणकौशलेन छिन्नलग्नानां शिरसां पतनेन सूचिताः । निबद्धानां मिलितानां शिरसां पतनेन सूचिता युगपत् पतितानां बहूनामित्यर्थ इति केचित्. R says निबद्धानां व्यूहे संयोजितानां वीराणां शिरःपतनेन सूचिताः प्रकाशिताः । यद्वा निबद्धं शिरस्त्राणादिसंबद्धं यच्छिरः तत्पतने etc. । संप्रदायस्तु निबद्धं कबन्धसंगतं यच्छिरः तत्पतनेन सूचिता इति व्याचष्टे. 10. K and MY read avihalo vva (अविह्वलो वा) far vialio vi = विगलितोऽपि (R). Kula seems to read चाविकलः, i.e. avihato a. Lokanatha quoted in SC says यत्र यस्याविकलः सावष्टम्भश्च निनादः श्रुतः, MY reads calio vva (K also)=arsat ar for calio a (a) found in R and Kula. MY reads jatto ccia and says यत एव यत्रैव इति यावत्. R has jattha ccia=यत्रैव (Kula also). 1. This word is added from quotation in SC, which however has पञ्जिकालिखितानां भदानां. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812