Book Title: Setubandha
Author(s): Krishnakant Handiqui
Publisher: Prakrit Text Society Ahmedabad

Previous | Next

Page 747
________________ CANTO XIV 1. MY. says juraž अविद्यत । गतदिवसानां निष्फलत्वम् । दशमुखेन सह समरालाभात् एतदेवाह । प्रतीष्टासंघटमानेति अलसायमानो भूत्वा हतराक्षसः । रावणनिष्क्रमणप्रत्याशया लङ्काभिमुख इति ग्राह्यम्. • Kula says प्रतीक्षितः असंघटमानो दशमुखलाभो यस्य स तथा । अतएव गतो निष्फलो दिवसो यस्य । अलसायमानेन मन्दयुद्धेन हता राक्षसा येन स रघुनाथ रामः रावणं दिदृक्षुः लङ्काभिमुखः क्रुध्यति . MY seems to read paḍicchiasamghaḍaata. Kula reads padikkhiasamghadanta found also in SC Text. K reads प्रतीक्षितासंपतत् acc. to Goldschmidt. R reads jahicchiasampadanta, translated as यदृच्छासंपद्यमान, but sampadanta is not = संपद्यमान, though it may serve as the meaning. R says यदृच्छया स्वेच्छया संपद्यमानः (असंपद्यमानः १) दशमुस्वस्य लम्भः प्राप्तिर्यस्य. R explains jahicchia as यदृच्छा, but his reading may also be construed as jahicchia ( यथेप्सित ) + asampadanta, which practically gives the same meaning as the readings of K, MY and Kula, 2. K and MY read निश्वासान् (nīsāse) for sara-nivahe= शरनिवहान् (R). Kula is corrupt, but his reading might be same as R's, to judge form SC (text, and comm.). The reading of K and MY is given as a variant in SC. MY says एतेषु एतानधरीकृत्य स्वयं सुखेन स्थितः । रावणोद्देशेन प्रवृत्तान् समरालाभात् आत्मन एव दत्तायासान् कोपनिश्वासान् राक्षसेष्वेव प्रतिमोक्तुमैच्छत् । निश्वासमोक्षमात्रमेव चास्य व्यापारः प्रतिबलवधाय पर्याप्तः तद्वधाव्यभिचारी चेति तात्पर्यम्. SC says स्वरनिवहान् निश्वाससमूहान् मुञ्चतीति श्रीनिवासः अर्थान्तरं वदति । तथा च विश्वः 'स्वरो.... ध्वनौ । उदात्तादिष्वपि प्रोक्तः स्वरो नासासमीरण ॥' इति . 1. Restored from SC. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812