Book Title: Setubandha
Author(s): Krishnakant Handiqui
Publisher: Prakrit Text Society Ahmedabad

Previous | Next

Page 746
________________ NOTES - CANTO XIII 353 - Kula says दशमुखतनयेन विसर्जितैः मुक्तैः शरैः भतं नभोऽङ्गनम् , अवस्थगितः (च) वालिसुतो यत्र । वालिसुतेन रोषेण प्रेषितैः (शाल)विषमशैलै रुद्धो दशमुखतनयो यत्र तत् तथा. ___R says शरैः भृतात् पूरितात् नभोऽङ्गणात् उत्पतितः प्रहारवारणाय ऊर्ध्वगतो वालिसुतो यत्र । एवम्-वालिसुतेन रोषतः प्रेषितैः शालो वृक्षः शिलाः शैलाश्च तै रुद्धो न तु प्रतिहतः....दशमुखतनयो यत्र तत्. 95. K and Kula read nahābhoam (cf. SC Text and Goldschmidt's footnote) for disahoam (R). _Kula says निशाचरस्येन्द्रजितः शरैः निर्दारितस्य वानरस्याङ्गदस्य देहरुधिरेण अरुणो नभआभोगो गगनविस्तारो यत्र, K reads ruhira-dara for ruhiroha==रुधिरौघ (R) Kula bas only रुधिर. His reading might be same as R's. ___96. K and Kula read दीनवानरसैन्यम् for dinna-vanara-soam= दत्तवानरशोकम् (R). ___Kula says रिपोः इन्द्रजितः शूलेन व्यथितः अवहियमाणो मूछी(य)मानो यो वालिसुतः तेन दीनं निरुत्साहं वानर सैन्यं यत्र. R says अवहियमाणः अवपात्यमानः यो वालि सुतः तेन दत्तो वानरेभ्यः शोको यत्र. MY says obrramana मूर्च्छत्. 97. MY says तारातनयातिशायितात् इन्द्रजितो हेतोः प्लवङ्गैः कृतहर्षरवम् । मन्दोदरीसुताभितापितात् अङ्गदात् हेतोः हर्षमुखरराक्षसबलमित्यर्थः. Kula says अङ्गदेन विशेषिते न्यकृते रजनीचरे मेघनादे प्रवृत्तः प्लवगसैन्यस्य कलकलो यत्र, K reads योधम् (joham) for loam (R and Kula) in the second line. ___98. Kula reads पाण्डरित (pandaria, cf. SC Text) for panduria in the second line. 99. Kula says इन्द्रजिति वालितनयेन समरानुरागेण भग्नोत्साहे निरुद्यमे कृतान्तर्धाने सति निहत इति हसन्ति कपयः etc. R says समरानुरागे भग्न उत्साहो यस्य तथाभूते सति. 1. Restored from SC. Our copy has only 7. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812