Book Title: Setubandha
Author(s): Krishnakant Handiqui
Publisher: Prakrit Text Society Ahmedabad

Previous | Next

Page 744
________________ NOTES – CANTO XIII lincertain. He says धन्धक्षिप्तखण्डितोभयभुजपरिघः If धन्ध stands for स्कन्ध, his reading might be khandha for kakkha. 251 85. K, MY and Kula read thio for kao = कृत: (R). K and probably MY read for addha (R and Kula). Kula says सोढप्रहारं यथा स्यात् तथा नलेनापि यूथपतिना तपननाम्नो राक्षसस्य तलाभिघातेन चपेटप्रहारेण ( R also) मोटितकण्ठं शिरो देहे निहितं, देहः अर्धनिहितः अर्धमग्नो महोतले स्थितः. MY says तपनस्य शिरो देहे लग्नं, देहस्तु भूतले अर्धनिमग्नो ववस्थित इत्यर्थः . 86. K, MY and Kula read शक्ति (satti) for jhatti झटिति (R). They read मन्द for गाढ (R) MY has स्वकरतल for saala-tala. Kula says पवनसुतो हनूमान् जम्बुमालिना शक्त्या विभिन्नः जम्बुमालिनं सकलतलस्य समग्रचपेटस्य मन्दताडनेन भिन्नात् शिरस उच्छलितेन मेदसा सितदशदिशं हत्वा arñciot अतिक्रान्तः । MY says alñcio अतिगतः । तच्छक्त्या प्रथमं भिन्नः पश्चात् स्वकरतलमन्दताडन भिन्नशीर्षोच्चलित मेदः सिक्तदशदिशं जम्बुमालिनं हत्वा हनूमानतिगत इत्यर्थः. MY reads uccalia for ucchalia as he and K often do. 87. Kula says इन्द्रजिद्वालितनययोः मेघनादाङ्गदयो रणशौटीर्यमतिभूमिं गृह्णाति प्रसरमासादयति । निहतान्योन्यपरिजनत्वात् स्वहस्तेन प्रतिपन्नः संशयतुलारोहो यत्र तत् तथा R says स्वहस्तेन स्वकृत्या प्रतिपन्नः स्वीकृतः संशयरूपतुलायामारोह आरोहणं यस्मात् । ताभ्यामेवेत्यर्थात्. MY says मिथो निहत परिजनतया स्वहस्ताभ्यामेव प्राप्तं प्राणसंशयेन साम्यं यत्र तत्तथा. 88. MY says विशेषयति स्म स्वस्मात् निकर्षयति स्मेत्यर्थः .. Kula says आकर्षाकृष्टस्य धनुषो मण्डलेन परिगतं परं शत्रु मेघनादं कपिरङ्गदः .... गिरिसहस्रैः विशेषयति तस्मादतिशयितो भवति R says विशेषयति अतिक्रामति. Jain Education International 89. Kula says कुसुमेषु निर्भरं मिलिता, वलद्भिः विटपैरुपगूढा मधुकरा येषु, विप्रकीर्णफलत्वेन लघुकाः, धुतमध्याः खण्डिताः पल्लवा येषां ते द्रुमनिवहा निपतन्ति R says धुताः सन्तो मध्ये अन्तरादेशे उत्खण्डिताः पल्लवा येषां ते. 1. Our copy has भूत्वा sahañjio. SC says मन्दताडनेन लीलयाभिघातेन. For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812