Book Title: Setubandha
Author(s): Krishnakant Handiqui
Publisher: Prakrit Text Society Ahmedabad

Previous | Next

Page 748
________________ NOTES - CANTO XIV 3. MY says patthiammi प्रार्थिते । प्रस्थिते इति केचित् । आपतिते प्राप्ते, Kula says परे शत्रौ शरैः पात्यमाने हन्तव्याभावात् मोघोत्कर्षितद्रुमा निष्फलोल्लासितवृक्षाः प्लवङ्गमाः विद्यमानाः समरे भ्राम्यन्ति R says रणाभिमुखं प्रस्थिते च पलायिते वा परे, आपतिते निकटमागते च परे. 255 4. K, MY and Kula read tulia for turia = त्वरित (R). MY seems to read sela for sila. Kula reads dharahara-nivahe for silasamghae. MY says. नासोरगतकपिभिः तुलितमुक्तानपि शैलसंघातान् भित्त्वा मध्ये सुषिरं कृत्वा निर्गता रामशराः शिलाभ्यः पूर्वमेव परानसाधयन्नित्यर्थः . Kula says प्लवगैः तुलितमुक्तान्, स्वात्मनोपप्रधावितान् धराधरनिवहान् भित्त्वा R says त्वरितं यथा स्यात् तथा मुक्तान्, अथानुलोमं शरगन्तव्य दिगभिमुखं प्रधावितान् शिलासंघातान् भित्त्वा SC says तुलितमुक्तानू.... तोलयित्वा परिकलय्य मुक्तान्. But the reading tulia may also be taken as turia as in samara-tulia = समरत्वरित 12.82. 5. K and MY read bhijjat for chijjai ( R and Kula ). K and Kula read शरै: (sarehi) for करेण (R). K reads प्लवङ्गमप्रहारः (pavamgamapaharo) for pavamga-paharanam (R). Kula and MY also read प्रहारः like K. Kula says राक्षसानां प्रहरणं रामस्य शरैः समं छिद्यते. R says राक्षसानां प्रहरणं शरादि करेण समं छिद्यते । रामशरैरित्यर्थात्. MY says ņa alliaž (nallia ) न प्राप । प्रहारः प्रहरणमायुधमित्यर्थः . Kula says प्लवगानां प्रहारः अनघमक्षतशरीरं राक्षसं न प्राप्नोति. 1 6. Kula says शरैः अभिसंहितः ' विफलीकृतः पराक्रमो येषां तैः प्लवगैः रोषविमुक्तं गिरिशिखरं छिन्नपातितशिरः स्थाने निपतति । भिन्ने वक्षसि शिला निपतति । एतेन रामशराणां शीघ्रत्वं दर्शितम्. I R says रामस्य शरेणाभिसंहितो वञ्चितः पराक्रमो येषां तैः । शत्रुमारणस्य तत एव सिद्धत्वात्. K reads अतिसंहित for ahisamdhia (अभिसंहित), acc. to Goldschmidt cf. Extracts on 13.12, 1, Restored from SC, Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812