Book Title: Setubandha
Author(s): Krishnakant Handiqui
Publisher: Prakrit Text Society Ahmedabad

Previous | Next

Page 745
________________ 252 SETUBANDHA 90. MY reads entam (8147754) for ent=877717a: (R and Kula). Kula reads dumesu for dumehi, and प्राप्नुवन्ति (paventi, cf. SC text) for lamghanti (R). Kula says मेघनादमुक्तः शरसंघातः गगने द्रुमेषु गुप्यते तिरोधीयते । अतएव वालितनयं न प्राप्नोति । अङ्गदक्षिप्ता द्रुमा आगच्छन्तः अर्धपथे छिद्यन्ते, दशमुखसुतमिन्द्रजितं न प्राप्नुवन्ति. R says मेघनादस्य शरसंघात' अङ्गदक्षिप्तैः द्रुमैः गोप्यते तिरोधीयते व्याकुलीभवति वा । 91. MY pratrka has vitthinna for vikkhitta=विक्षिप्त (R). Kula reads vicchiņņa. K and MY read gfxaaare for uddhāamāņa (R and Kula). K and Kula read लव for दल (R). MY says शरदलितोत्थितेत्यत्र तमालचन्दनयोः शरदलितत्वं तद्गन्धे तु उत्थितत्वमिति योज्यम्. ___Kula says विच्छिन्नानि लोध्रकुसुमानि यत्र । शरदलितानां चन्दनानामूर्धायमानो गन्धो यत्र. R says ऊर्ध्वायमान ऊर्ध्वप्रसारी उद्धावमानो वा गन्धो यत्र. 92. MY says समप्रतिहस्तं समप्रतिद्वन्द्वम्. Kula explains the expression as तुल्यप्रतिकृतम्. R says समः प्रतिहस्तः परप्रहारनिवारणादिरूपा प्रतिक्रिया प्रतिपक्षो वा यत्र. SC says तुल्यप्रतीकारमिति लोकनाथः. K reads विज़म्भते (viambhat) for pi vaddhai=अपि वर्धते (R and Kula). 93. Kula says द्रुमकुसुममध्यनिर्गतानां शराणां प्राङ्मुखालग्ना नीयमाना मधुकरा यत्र तत् तथा. R says किंभूतं युद्धम्-अस्त्रीकृतवृक्षस्य कुसुमानां मध्येन निगेतैः इन्द्रजितः शरैः पुढेवालग्नाः सन्तो नीयमाना मधुकरा यत्र । najjamana इति पाठे शरणां पुडालग्नाः सन्तो ज्ञायमाना मधुकरा यत्रोत्यर्थः. This reading is found in SC (comm.) which mentions nijjamāṇa and sajjamana as variants. 94. Kula reads अवस्थगित (otthaia) for uppaia= उत्पतित (R). K reads Braufàa (ovaïa) Kula seems to read visama for sila in the second line. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812