Book Title: Setubandha
Author(s): Krishnakant Handiqui
Publisher: Prakrit Text Society Ahmedabad

Previous | Next

Page 735
________________ SETUBANDHA बद्धरुधिरासु असिधारासु मांसलमधुकोषनिभं घनमधुवाससदृशं रजो बध्यते युक्तं भवति. MY says oharia अवगूरित । कर्तरि क्तः । कृतप्रहार इति यावत् । कुपितावगूरितैः निशाचरैः प्लवङ्गानां दृढस्कृन्धे चूर्णीकृतार्धान्तासु तत्क्षतजसिक्तासिधारासु रजः संबध्यत इत्यर्थः. Kula seems to read viraa (विशीर्ण), and MY cunnia (चूर्णित), for puria (पूरित) found in R in the first line. R says कुपितैः निशाचरैरवहृतः अवपातितः, अत एव प्लवगानां दृढेऽपि स्कन्धे पूरितो व्याप्तः, मग्न इति यावत् , अर्धान्तः अग्रभागो यासां तासु (असिधारासु). The words viraa and cuņnia are frequently used in the poem. 56. MY says parisakkana परिसंचरण. Kula has परिभ्रम. He then says शीकरैः मदजलकणैः 'संवलिता मिश्रिता ये रेणवः तैः कर्दमितानि मुखानि येषां ते तथाभूता गजेन्द्रा निर्वान्ति निर्वाणं निर्वृति (गच्छन्ति). ___57. MY says ekkakkamena अन्योन्येन एकैकेन वा । शोणितस्रोतोभिः मूले सान्तरालानि रजांसि उपरि मिथः संबध्यन्त इत्यर्थः. Kula says मूलाभोगे (उत्पत्तिदेशे SC) कराला मध्ये सावकाशा महोरजःसमूहाः प्रत्येकमन्योन्यमुपरि संसक्का भवन्ति. 58. MY pratika has ņivvādeūņa explained as get ce for nivvaleūna. Kula's gloss is corrupt and mutilated, but he seems to say nivvaheuna2 पृथक् कृत्वा . This reading is found in the ms. of sc -_text. See editor's footnote.. sc says गजानां सूत्कारितेन सशब्दनासापवनेन चलद्भिः ध्वजपटैः तन्वी....छायापथस्य दक्षिणोत्तरगमनप्रसृतस्य देवमार्गस्य पृष्ठमिव धूसरां रजोलेखां विषममितस्ततो नभसि पृथक् कृत्वा पवनः कर्षति. ___59. Kula merely paraphrases this verse. 1. Restored from quotation in SC. 2. Our copy has निर्वाहेतुन. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812