Book Title: Setubandha
Author(s): Krishnakant Handiqui
Publisher: Prakrit Text Society Ahmedabad

Previous | Next

Page 736
________________ NOTES - CANTO XIII 243 60. Kula reads विवर for magga = मार्ग (R). He says अनन्तरं च भटवक्षःस्थलवणविवरेभ्यः निरायतप्रस्थितोच्छलितया रुधिरनद्या महीरजः उन्मलितकूलपादप इव पातितं प्रशमितमित्यर्थः. R says व्रणमार्गेभ्यो निरायतं दीर्घ यथा स्यादेवं प्रस्थितोच्छलितया etc. K reads मुखपर्यस्त for magganiraa. See Goldschmidt's footnote. 61. MY says samghaia संघातित (K also) समूहीकृत. R's rend. ering संघटित seems to be incorrect. ___Kula says संहारितानां भग्नानां कमलनालानां तन्तुच्छायं सूत्रसदृशं, दरव्यवच्छिन्नमीषद्विघटितं, मारुतेन छिन्नमुत्सारितं (SC) सत् तलिनस्थितं रजःशेषं पूर्णते भ्रमति. R says मारुतेन भिन्नं खण्डखण्डीकृतम्, अतः तडिनस्थितं विरलस्थितं सत् घूर्णते. Kula's reading reifa for samghaia might be samhāria or perhaps samgharia. Cf. samghaa (संहत) used in 10.29. 62. MY says शैलनिवहान्तरालेन सरिदिव निहतगजकुलरुद्धमार्गा चमूः कुटिलमगच्छदित्यर्थः. R says वलति घूर्णते (भ्रमित्वा प्रसरति Kula). 63. MY says दुर्वहश्च आरोपितश्च समरस्य निव्यूढो भरो यैस्ते तथा । valagga (for vilagga) अवलग्न । occhunna आक्रान्त (अवक्षुण्ण R). Kula says दुर्वहः, विलग्नः प्रतीष्टः, समरस्य नियूंढो भरो यैः । भवक्षुण्णः ()....दुर्दशः (for duggama) पन्था यैः. R says दुर्वहस्य....विलग्नस्य उपगतस्य समरस्य नियूंढो निर्वाहितो भरो यैः. 64. K and MY read paccaa (प्रत्यय) for pabbala-प्रबल (R). Kula reads pavvaa (पर्वत). K, MY and Kula read लघुक (iahua) for pahua found in R and explained as प्रभूत (१). __MY says स्वभुजविश्वासात् ईषत्करतया कलितप्रतिवीरपतनमित्यर्थः । Kula says सहस्रपूरणस्य कबन्धस्य जनित आमोदो यत्र । सहस्रे पतिते एकः कबन्धो नृत्यतीति वार्ता । भटस्य दत्तः....(रसः) अनुरागो येन । रिपोः भुजपर्वतात् गृहीतोत्क्षिप्तस्य लघुकवीरस्य पतनं यत्र तत् तथाभूतं युद्धं (प्र)वर्तते. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812