Book Title: Setubandha
Author(s): Krishnakant Handiqui
Publisher: Prakrit Text Society Ahmedabad

Previous | Next

Page 734
________________ NOTES-CANTO XIII 241 49. MY says gaha ग्रह । उपरागेति यावत् । अभागे असमये (अनवसरे Kula). 50. Kula says मूले...बहलो द्वातं प्रचुरनिचयं, मध्यावकाशे प्रसारितत्वेन तलिनं तनुकं....महीरजो दिक्षु गुरुत्वेन पतति. R says तडिनं विरलम् । तदुक्तं तडिनं विरले तुच्छे. Kula seems to read talino (SC also) for tadino. . 51. Kula says मुञ्चति बिभर्ति नु वसुधाम् , दिशो निर्याति नु स्थगयति दिक्चक्रम् , नभसो गगनात् पतति नु गगनमारोहति नु. Our copy of Kula has a throughout for I, but it might be a mistake. 52. Kula says सान्दरजसा अन्तरितं, हतच्छायं विगलितप्रभ रजनीचरबलं प्लवङ्गमयोधैः स्फुरद्रूपैः करणभूतैः अवश्यायेन नीहारेण हतस्य तिरोहितस्य मणिपर्वतस्येव पुरतः स्थितं दृश्यते । एतेन रजसां नीहारसाम्यं मणिपर्वतसाम्यं च वानराणामुक्तम्. MY says gahia-cchaam इति पाठः (for va haa-cchaam found In R and Kula) | सान्द्ररजोऽन्तरितं (रजनीचर)बलं हिमच्छन्नेन्द्रनीलशैलस्य गृहीतशोभं शोभां गृहीत्वा पुरतः स्थितं प्लवङ्गैरदृश्यतेति योजना. 53. Kula says श्यामलितः आतपः सूर्यकिरणो येन स रजोनिवहः कृष्णमेधिकेव तनुको नभसि प्रसरति. 54. Kula says वानरै रभसेन (विसर्जितस्य) निवर्तितस्य (१) नभोऽङ्गनादवपतितस्य शैलस्य मार्गः निरायतो दीर्घः, रजसः सम्पर्कात् कलुषच्छायो रविकिरणानुघातः (किरणानामुद्रातः ?) प्रकाशः , प्रणालनिर्झर इव पतति. Kula seems to read klraņugghão for kiraňujjoö (FRUTTETTA:). R on 13. 49 says उद्धातः घनीभूतः समूहः. 55. Kula says प्राकृते पूर्वनिपातानियमात् कुपितैः निशाचरैः भवता व्यापारिताः, प्लवगानां दृढस्कन्धेषु विशीर्णा" अर्धान्ता एकदेशा यासां तासु, 1. Our copy has atturf, S...31 Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812