Book Title: Setubandha
Author(s): Krishnakant Handiqui
Publisher: Prakrit Text Society Ahmedabad

Previous | Next

Page 732
________________ NOTES - CANTO XIII 41. Kula reads पर for रण in the second line. He says रिपुकृतः प्रहारो रसं ददाति उत्साहयति । बन्धुवधकृतो वैराबन्धो विक्रमस्य धुरं वहति शक्त्यनुरूपं चेष्टते । आकृष्टपररभसः अपनीतपरोत्साहः अतिभारो बलवता सह संग्राम आगतो दर्प वर्धयति हर्षेण शक्स्यतिशयं जनयति. MY says अतिभारः अतिमात्र प्रतिबलोपनिपात: . 42. K reads सुकृतमिव मानम् for suham miva nāsam (R). MY says सुकृतं स्वामिनां प्रतिसुकृतम् K and MY seem to read sukaam và, but it is not clear whether MY also reads T. Kula reads ṇāmam for ṇāsam. MY says sahel साधयति । साधनमर्जनं निरसनं च | aariam आकारितम् आह्वानमित्यर्थः. 239 Kula says साधयति मारयति पक्षे उपार्जयति, रिपुमिव यशः । लभते सुखमिव नाम ख्यातिम् R says यथा परप्रहारादिना सुखं लभते तथा तेनैव नाशमपि. ... 43. mucchijjantoallā is explained by R as मूर्च्छायमानाः सन्तः अवमीलन्तो निमीलन्नयनाः. Kula says मूर्च्छत्र मानावनता: SC says ओभ ल्लशब्दोऽवनते देशी. This occurs in Kula in a corrupt form. 44. MY says न प्रत्येति न विश्वसिति भङ्गशङ्कया बिभेतीति यावत् । जीवितव्येनापि मानयशसोरेव रक्षामकरोदित्यर्थः . Kula says कुसुममिव मानं दयते रक्षति न म्लापयति । वर्धमानमपि अहतमक्षतम् अम्लानं (?) यशो न प्रत्येति न श्रद्दधाति । लोकगुरुके लोकबहुते जीवित एव केवलं भटसार्थः आदरं न करोति, Kula seems to read ahaam (अहतम्) for anaham (अनघम् ) explained as निष्कलुषम् by R. 45. MY says आलक्षिताः प्रसिद्धाः । प्रसिद्धयोधवधात् स्वधारामार्ग लघुकृतेऽतिभारवदन्यस्यायोधनं व्यतिगच्छन्तीत्यर्थः. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812