Book Title: Setubandha
Author(s): Krishnakant Handiqui
Publisher: Prakrit Text Society Ahmedabad

Previous | Next

Page 737
________________ a SETUBANDHA -R says भुजाभ्यां प्रबलानां प्रभूतानामसंख्यानां वीराणां पतनं यत्र. ___65. K and Kula read हर्तुम् (harium) for neum = नेतुम् (R). K and MY read mūla-cchea for mūlucchiņņa (R). Kula has mūlacchinna. MY says मणिबन्धप्राप्ताः तत्रैव पुञ्जिताः संनाहच्छेदा एव वलयानि तैः दत्तावेष्टम् । अत्र निशिचरभुजस्य मूलच्छेदः कपिभिः हठाकर्षणात् शिलापातनाद्वा. _Kula says मणिबन्धागतेन हस्तपुच्छलग्नेन पुञ्जितेन संनाहच्छेदेन वलयेनेव दत्तावेष्टं मलच्छिन्नं....गुरुकं निशाचरस्य भुजं शृगाली हर्तुं न शक्नोति. 66. Kula reads arat: (bhamia) for valia in the first line, and भ्रान्त्वा (bhamiana) for padiuna (पतित्वा) in the second line. Cf. SC text. 67. MY says khuppanta स्वन्यमान । निमज्जदिति यावत् । osianta अवसीदत् । निमज्जदकुशान् कुम्भान् धून्वन्तीत्यर्थः. Kula says क्षेप्यमाणार्धा मग्नार्धा अङ्कुशा येषु तान् कुम्भान् गजेन्द्रा धुन्वन्ति . He seems to read khuppantaddha for o ntu o. Cf. SC Text. sc comm. says क्षेप्यमाणार्धा निमज्जदर्धा अङ्कुशा etc. Hemacandra 4. 101 has khuppaï=majjai . 68. K, MY and Kula read प्रहारोद्यत for paharujjua= प्रहारऋजक (R). MY reads padhamullaa for padhamuggaa= प्रथमोद्गत (R). __MY says paharujjaa प्रहारोद्यत । प्रहारो युद्धम् | padhamullaa 'प्राथमिकभङ्गस्येदम् । प्रथमतयाभियानात् दुष्करमित्यर्थः. K has प्रथमाश्रय. The beginning of Kula's gloss is corrupt, but sc says अथानन्तरं वानरदरेण प्लवगेभ्यो भयेनोद्भ्रान्ताः संत्रस्ता व्याकुला इति कुलनाथः. Kula thus reads दर for भर. Kula then says प्रहारोद्यतानां त्रिदशानां भङ्गदानाय समुचिता योग्या राक्षसयोधाः प्रथमत्वात् पूर्वमह(त् )त्वात् (c) दुष्करं यथा स्यात् तथा प्रतिपथाभिमुखाः पलायनोधता जाताः Kula seems to read padhamullaa like 1. Padhamullaa = padhama+ulla+a. See Hemacandra 2.163; 4.430. C! piollaa, ibid. 2.164. Jain Education International Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812