Book Title: Setubandha
Author(s): Krishnakant Handiqui
Publisher: Prakrit Text Society Ahmedabad

Previous | Next

Page 738
________________ NOTES - CANTO XIII K and MY (see above). The ms, of SC text also has this reading. See editor's footnote. 245 R says प्रथममुद्गतमुपस्थिमत एवं दुष्करं यथा स्यात् । राक्षसानां युधि पलायनमिदं प्रथममेवोपस्थितमिति लज्जावशादिति भावः, R's reading padhamuggaa (प्रथमोद्गत ) is an idiomatic expre ssion found also in Hala, verse 15 - padhamuggaa-dohalinia (Weber). 69. MY says युद्धात् प्रतिनिवर्तमानदशायां निशाचर सैन्यमेवंभूतगजंरथादिकं जातमित्यर्थः. Kula says भग्नापनिवर्तिता विमुखीकृता गजा यत्र । निजनस्थानात् परिवर्तिता अवभग्ना रथा यत्र । एकस्मिन् पदे वलिताः पुननिवृत्ताः योषा यत्र । परिवर्तनेन दत्तमण्डलीकाः तुरगा यत्र तत् तथा निशाचरसैन्यं जातमित्यर्थात्. It will be seen that Kula reads niaa tthana ( Cf. SC Text) for bhamiam thāna° found in R who says निशाचर सैन्यं भ्रमितं युद्धाय पुनः परावृत्तमित्यर्थः । स्थाने परिवर्तिता युद्धाय भ्रामिता अवभग्ना विमुखा रथा यत्र. He refers to the earlier interpretation of the verse- केचित्तु भ्रमितं पश्चाद्गतमिति व्याख्याय पलायनपरतयैव स्कन्धकमिदं व्याचक्षते. The reading bhamiam is found also in Lokanatha acc. to SC. 70. MY says vitthakkanta व्याकुलोभवन्तः वितर्कयन्तो वा । अमर्षपरावृत्ताः प्रहारार्थं भ्रमित्वा प्लवगेष्वलन्धच्छिद्राः पश्चादनुधावतो निर्भयान् प्रतिभटान् भयेन वलितकन्धरा एव पश्यन्त एव पलायन्तेत्यर्थः . MY's gist of the verse seems to agree with K's reading निवृत्ताक्षमुखाः (alattacchamuha ?) for viatta-cchadha (विवृत्त क्षिप्ताः ) found in R. Kula says अमर्षेण क्रोधेन वितिष्ठमानाः, प्रतिपक्षपीडितत्वात् गलितामर्षा, ईषन्निवृत्त्य (?) क्षिप्ता असयः तैः वञ्चिताः.... मन्दीकृता आलीनाः समीपोपगता वानरायैः ते निशाचरा भ्रान्त्वा विपलायन्ते, Kula seems to read niatta-cchudbasi- vañciallina for viatta-cchadha nibbhiallina° found in R who says निर्भीता अत एवालीनाः संगता वानरा येषां ते 1. R says एकपदेन एकोपक्रमेण वलिता वक्रीभूता योधाः पत्तयो यत्र. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812