Book Title: Setubandha
Author(s): Krishnakant Handiqui
Publisher: Prakrit Text Society Ahmedabad

Previous | Next

Page 741
________________ 248 SETUBANDHA _76. Kula says चलैः चपलैः वानरैरनुधावितैः वालेषु ध्रियमाणा निश्चलस्थिताः तुरगा यत्र । निहतभटाः पतितसारथयः प्लवङ्गनिर्भरा वानराक्रान्ताः तुरङ्गैः हियमाणा रथा यत्र. ___Kula reads निर्भर (nibbhara) for bhesia=भीषित (R and MY). ___77. Kula is here mutilated, and has only the words तत् निशाचरसैन्यं भग्नम्. K, MY and SC read अन्वित for unnia=उन्नीत (R). MY says anmia अन्वित अनुगतेति यावत् । प्रथमं धारामार्गसंचारेषु निपातितेन राक्षसबलेन गतिप्रतिबन्धात् कतिपयैरेव वानरैरनुगतमार्गम्. ___K and MY read bhagga for bhaggam (R and Kula), and therefore galanta-ppaharana for °paharana. MY says भग्नैः गलद्भिश्च आयुधैः शून्यीकृतोभयभुजं जातमित्यर्थः. ___R explains उन्नीत as ऊहित-वानरैरुन्नीता ऊहिता मार्गा यस्य.... अत्र संचारचिह्नमनेन गता इत्यादि कपितर्कप्रसक्तिरित्यर्थः. Sc says धारामार्ग इति खड्गधारा अश्वगतिर्वा. R says धारामार्गे संग्रामे. 78. MY says भङ्गातिशयेन हृतान्योन्यमत्सरा अपि अन्योन्यभङ्गावलोकनपरिहाराभिनिविष्टमनसो दशमुखस्मरणेन रणभयं त्यक्त्वा पुनर्योढुं प्रतिनिवृत्ता इत्यर्थः. K and Kula read bhamia for valiazardar: explained as afovat: (R). Kula reads पक्ष for cakkhu. He says अथानन्तरं हृतेन मत्सरेण अमर्षेण लघुकाः, प्रत्येकपक्षस्य रक्षणे पार्श्वरक्षाविधी आहितहृदयाः कृतनिश्चयाः, हृदये आपतितः स्मृतिपथं गतो....दशमुखो येषाम् , .. "रामादपि मर्तव्यं, मर्तव्यं रावणादपि, उभयादपि मर्तव्ये वरं रामान्न रावणात् ॥" इति मत्वा प्रतिमुक्तरणभयाः रजनीचरा भ्रान्ताः परिवृत्त्य स्थिताः.' 1. These two words are restored from sc. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812