Book Title: Setubandha
Author(s): Krishnakant Handiqui
Publisher: Prakrit Text Society Ahmedabad

Previous | Next

Page 740
________________ NOTES - CANTO XIII 247 Kula has अवभुग्न for obhagga (अवभग्न) in the first line. He reads obhugga like ms. C of Goldschmidt. 73. MY says sodira शौर्य । अभ्रमन् कपिबलाभिमुख युद्धाय परावर्तन्तेत्यर्यः. Kula says अखण्डितं शौटीय शौर्याभिमानो' येषाम् । प्लवगैः प्रथममानीतः मानभङ्गावसरः पराजयो येषां ते राक्षसाः भग्ना अपि पुनर्भमन्ति निवर्तन्ते, निःशेषमेकान्तं भयं न गृह्णन्ति. 74. MY says तथापि च अत्यन्तभयाग्रहणेऽपि पलायमाना एवेत्यर्थः । vidhatta मार्जित व्यवस्थितेति वा ( "तेति यावत् A ). AK Kula says यद्यपि नाभिहितं तथापि निबद्धोत्साहत्वात् दरपरिवर्तितानामीषत् भ्रमितानां, चक्रलीक्रियमाणाना(मण्डली क्रियमाणानां), गुरुकाणां मन्दगतीनां (रथचक्राणां) पन्था यस्य तत् तथा । वितिष्ठमानैः, प्रधावितैः समर्थः संस्थापनया भग्नसैन्याश्वासनेन अर्जितं (रणे यशो) यत्र तत् तथा. The reference is to निशाचरसैन्यम् mentioned in verse 77. ___R says दरपरिवर्तितः किंचित् भ्रामितः अतएव चक्रायमाणः चक्राकृतिः गुरुकचक्रस्य रथस्य पन्था यत्र. 75. MY says ahittha त्रस्त । कपिकलकलवस्तपलायमानानां करिणां प्रतिबलाभिमुखीकरणाय प्रयतमाननिषादिकमित्यर्थः. Kula says वानरैः पराङ्मुखावनमिताः, केशेषु अपकृष्य अर्धमोहितललाटपट्टाः निशाचरा यत्र । परसैन्यस्य कलकलेन आविग्नानां प्रतिनिवर्तमानानां हस्तिनां विकला आरोहा यत्र तत् तथा. Kula reads hatthi-vihalaroham (SC Text also) for gaa-violaroham (R). MY has kari for gaa. R says पलायमानेभ्यो गजेभ्यो विलोलाः चञ्चलाः, पतिता इति यावत्, आरोहा हस्तिपका यत्र. viola rendered as विलोल by R is however a desi word. D. N. 7,63 gives it in the sense of 891fara. MY seems to explain it as प्रयतमान (see above). 1, शौर्य is restored from sc. 2. Added from sc. 3. Restored from SC. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812