Book Title: Setubandha
Author(s): Krishnakant Handiqui
Publisher: Prakrit Text Society Ahmedabad

Previous | Next

Page 731
________________ 238 SETUBANDHA _Kula says गजेन्द्रदन्तनिर्गताश्चाकुलाः प्रतिरूपाश्च ( बाहुपरिघाः ). He seems to read gainda-danta-niggaaula-padirua for...lihiaggala.... R says गजेन्द्रदन्ताभ्यां लिखिता यार्गला तत्प्रतिरूपाः तत्तुल्याः। शैलानामतिक्रमेण क्षतोत्पत्त्या धारणासामर्थ्यादधःपतनेन वलिता यन्त्रणमासाद्य वक्रीभूताः. Sc (chaya) has शैलातिक्रमण. 39. MY says tanhavio तृषितः. R has tenhaio. Kula reads tanhaio. He says तृष्णाजितोऽपि तृष्णाभिभूतोऽपि विहङ्गः काकादिः. MY, Kula and K (?) read ruhiram (SC Text also) for suïram= सुचिरम् (R). MY says nivvadia-loha-virasam पूर्वतः पृथगभूतं यथा स्यात् तथा लोहेन विरसम् । विहङ्गः गृध्रः रुधिरं न पिबति किंतु किश्चिदास्वाद्य त्यजतीत्यर्थः. Kula's gloss is incomplete, but SC says कुलनाथस्तु लौहस्य संनाहस्य छेदैः गर्मिते व्याप्तमध्ये व्रणमुखे निर्वलितेन गृहीतसारेण लोहेन विरसमुद्वेजकं रुधिरं न पिबतीत्याह. sc's own explanation is निःशेषेण वलितैः चिरं संभक्तैः लोहै.....विरसम्. R says निर्वलितेन पृथग्भूतेन संनाहस्य लोहेन तत्कणेन विरसम्. 40. The verse is missing in our copy of Kula, but SC says छिन्नपतितेऽपि वदनेऽमर्षः क्रोधो भ्रकुटयादिरूपेण ध्रियते अवतिष्ठत इति कुलate:. Kula seems to read osudd he vi, which occurs, also in MY, and is explained as अवपातितेऽपि. R reads osuddhammi. MY says dharar अनुवर्तते. ___R reads dhavar ukkhitta-etc., and says छिन्नमौलिरपि कबन्ध उत्क्षिप्ता कण्ठस्य लोहितधारा यत्र तथाभूतः सन् धावति. K reads thai raikkhitta (रयोत्क्षिप्त). MY has the latter reading and explains it as रणवेगोत्क्षिप्त. It is found also in SC, which says कबन्धं....रयेण वेगेनोक्षिप्तकण्ठलोहितधारं धावति (i.e., dhai as required by the metre) । पाठान्तरे तिष्ठति (i.e, thai as read by K ) न पततीत्यर्थः. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812