Book Title: Setubandha
Author(s): Krishnakant Handiqui
Publisher: Prakrit Text Society Ahmedabad

Previous | Next

Page 733
________________ 240 SETUBANDHA . Kula says निहता आलक्षिताः हन्तुं लक्ष्यीकृता योधा यत्र, तत्र निजकधारामार्गे खड्गव्यापारपथे लघुके जाते परिवर्धमानातिभरं गुरुकं पर संकुलं शत्रुसंमर्दमायान्ति समर्थाः. R says निजकधारामार्गे स्वारब्धसंग्रामे लघौ जाते सति निर्वाहिते सति समर्थाः परसंकुलं परचक्रमायान्ति । कीदृशम्--परिवर्धमान आजिभरो येन. __ संकुल in the sense of संमर्द is used in Artha-sastra 14.1 : ... धूमः....संग्रामावतरणावस्कन्दनसंकुलेषु प्रणीतः सर्वप्राणिनां नेत्रघ्नः. 46. Kula says धारयन्ति यशसो धुरं यशोहेतु कर्म न त्यजन्तीत्यर्थः । विक्रमस्य परिभवमागच्छन्तं शत्रुणा क्रियमाणं न सहन्ते । शत्रुवधेन रोषस्य कुर्वन्ति धृतिम्. SC says रोषस्य धृति धारणं कुर्वन्ति । यद्वा शत्रुवधेन सरसीकरणात् तस्य प्रीतिमुत्पादयन्तीत्यर्थः. MY says entam आयान्तम् । साहसस्य मानं कुर्वन्ति साहसं बहु मन्यन्त इत्यर्थः. R says साहसस्य प्राणानपेक्षकर्मणो मानं परिमाणं वर्धयन्ति. 47. K and MY read क्षपित (khavia) for galia (R). Kula reads ghadia. K and MY read विभक्त (vihatta) for vidhatta = अर्जित (R and Kula). Kula says प्रहरणेन परप्रयुक्तेन आसादितः प्राप्तो हर्षः प्रीतिर्यत्र । क्षणमूर्च्छया घटितं रणमनोरथसौख्यं रणकीर्तितं निर्वाणसुख यत्र । जीवेन जीवदानेन अर्जिताः अप्सरसो यत्र....(तत्) समरं युद्धं विज़म्भते विकसति. MY says जीवविभक्ताप्सरस्कं जीवदशायामेव भटानां भर्तृतया विभागं कृतवत्योऽप्सरसो यत्र तत्तथा. 48. MY says प्राणसंदेहेषु हस्यते, ततो न भयमिति यावत् । मरणे सत्येव केवलं शौर्यधुरा नियूंढेति गण्यत इत्यर्थः. Kula says हस्यते उत्साहः क्रियते । विश्रम्यते निर्व्यापारैः स्थीयते. R says मरणे सति नियूढं स्वकृत्यं निर्वाहितमिति गण्यते. 1. SC quotation has pulirea. Jain Education International For Private & Personal Use Only www.jainelibrary.brg

Loading...

Page Navigation
1 ... 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812