Book Title: Setubandha
Author(s): Krishnakant Handiqui
Publisher: Prakrit Text Society Ahmedabad

Previous | Next

Page 704
________________ NOTES - CANTO xil MY says भग्नारामत्वेन विलोला' व्याकुलपौराम् । .... मृरितैरुद्यानैः भवनैरुपनिर्गमैश्च लघुकृताम् । यत्र राजा स्वभवनोपकण्ठे शुद्धान्तैः जनैर्वा सह रमते तदुधानं, तदेव मण्डपिकादिसहितमुपनिर्गमः, नगरनिष्क्रमणा रथ्या वा । तेषां भङ्गात् लघुकृतां, शोभाविनिवसनां शोभारूपनिवसनरहिताम् । अत्र प्रतिराजमहिष्याक्रमणसमाधिः द्रष्टव्यः. R says भवनैः गृहरुपनिर्गमैः द्वारैः. ___Kula says भग्नैरारामैः कृत्रिमैर्वनैः विकलां, दलितैरुद्यानैः क्रीडावनैः गृहैरुपनिर्गमैः प्रधानमार्ग: लघ्वी परिगलितच्छायां शोभाविनिवसनामिव वसनभूतया शोभया त्यक्तां नग्नामिव अवकल्गन्ति आक्रामन्ति. R says शोभाया विशेषतो निदर्शनं दृष्टान्तभूताम् । शोभैव विशिष्टं निवसनं वस्त्रं यस्या इत्यर्थो वा. sc adds सहजशोभैव स्थितेति भावः. SC quotes Amara-आरामः स्यादुपवनं कृत्रिमं वनमेव यत्. ___70 K and Kula (Probably MY also) read प्रधावितं for paritthiarm (R) = परिस्थितं. K says अङ्कागतरजनिचरम् आसन्नागतराक्षसबलम् , अतएव विषमागतपदम् । अत्र पदशब्देन अवस्थाविशेषो लक्ष्यते । विषममागतदशं, तदानीं धीरायमाणेन सुग्रीवेण धार्यमाणम् । अथ रोषादूर्वायितं भूत्वा प्रधावितं वानरबलं रसति स्म । सहसा राक्षसैरवष्टब्धत्वात् दुःखसहागतदशं भ्रान्तं तदानीं धीरेण स्वामिना समाश्वास्य धार्यमाणं कपिबलं पुनः प्रतिपक्षं प्रति रोषादूचं प्रधावितं भूत्वा नादमकरोदित्यर्थः. MY says युयुत्सावेगेन स्वमध्यप्रविष्टरजनिचरमतएव विषमागतपदं कृच्छ्रप्राप्तस्थानं प्रथमस्थाने अवस्थातुमशक्तमिति यावत् । धीरायमाणेन हरिराजेन धार्यमाणं कृतोत्तम्भनं कपिबलं रोषेण नभस्युद्धावितम् उत्प्लुतम् । प्रतिबलाभिमुखं च कपिबलमरसदित्यर्थः. is a desi word meaning Imeaning आविग्न. See Debi farzs. nāma-mala 7. 63. SC says विलोलामङ्गवस्त्रशून्यामिति श्रीनिवासः. 2 Our copy has अवगलन्ति . 3 Cr. अङ्कमभ्यागतस्य Bhāravi 17. 64. Mallinātha says अङ्कमन्तिकम्. 1 Viola rendesed as ta Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812