Book Title: Setubandha
Author(s): Krishnakant Handiqui
Publisher: Prakrit Text Society Ahmedabad

Previous | Next

Page 727
________________ 234 SETUBANDHA renders the second line as अपसृतवञ्चितातीतासिमा विपतद्वानस्योधम्. Kula reads आपतत् (avadanta) for ovadanta ( अवपतत्) _K asys कपिमुक्तेषु राक्षसैः चूर्णितेषु शैलेषु ज्ञायमानानि सरसानि जलार्द्राणि सरित्स्रोतांसि यत्र तत् । उद्यतं खड्गमालोक्य अपसृताः, राक्षसैः वञ्चितत्वात् अतिगता अतिलचिता, असिमार्गेषु अवपतन्तो वानरयोधाः यत्र तत्. __My says विमुक्तैः चूर्णितस्थितैः शैलैः पूरिततया दुर्लक्षाणि केवलं सरसतया आर्द्रतया उन्नीयमानानि सरित्स्रोतांसि यत्र तत्तथा । oharia अवगुरित । aificia अतिक्रान्त (see verse 8) । असिगोचरीभूतः, अवगूरितो, वञ्चनया गलितश्च वानरयोघो यत्र तत्तथा. MY on 13.55 says oharia अवगूरित । कर्तरि क्तः । कृतप्रहार इति यावत्. Kula explains oharia (अवहृत) as व्यापारित as elsewhere. His gloss is somewhat corrupt, but anonymously reproduced in SC. He says अवहृतानां व्यापारितानां वञ्चितानां परिहताघातानाम् आकृष्टानामसीनां खड्गानां मार्गेण आपतन्तः अभिमुखं धावन्तो वानरयोधा यत्र तत् तथा. Kula seems to read ainchia (आकृष्ट) found in SC Text for aincia Cf. Kula on 14.59. 29. K reads पर्याप्तभाल for majjhant-bhaa = मध्यान्तभाग (R and Kula). _K says अभिधावतां प्लवङ्गमानामसेषु मुक्ताः वितताः निरायताः केस- . रसटोद्धाता यत्र तत् । फालेषु (भालेषु ?) ललाटेषु पर्याप्तं निपतितेन दण्डायुधेन भिन्ना महीतले पतिताः (निपातित chaya) वानरभटा यत्र तत्. ___MY reads पर्याप्त (pajjatta) like ,K, but has भाग like R and Kula. He says मुक्का अनाकुलिताः (अनाकुञ्चिताः A) अंसे दीर्घाश्चेति विग्रहः । pajjatta-bhaa-nivadia भागे प्रहारस्थाने पर्याप्तनिपतित, R says मुक्तो विकीर्णः. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812