Book Title: Setubandha
Author(s): Krishnakant Handiqui
Publisher: Prakrit Text Society Ahmedabad

Previous | Next

Page 728
________________ 235 NOTES - CANTO XIII Kula says मध्यान्तभागे शरीरमध्यदेशे निपतितैः दण्डायुधैः तोमरादिभिः भिन्ना महीतले अवविद्धाः कीलिताः भटा यत्र तत् तथा. R says मध्यस्यान्तभागेन निपतितं यत् दण्डरूपमायुधं तेन भिन्नाः सन्तो महीतलेऽपविद्धाः पातिता भटा यत्र तत्. sc says मध्यान्तभागे शरीरमध्यभागे अन्तभागे च निपतितेन etc. The commentary of Krsna on Canto 13 (after verse 29) and Canto 14 is missing in our manuscripts. On this portion of the poem fuller extracts are given here from the commentaries of Madhavaya. jvan and Kulanātha. The readings of Krsna mentioned in this section are from those recorded by Goldschmidt in his edition. 30. MY reads रुष्ट for dattha = दृष्ट (R and Kola) in the first line. He reads bharia for dharia (R and Kula) in the second line. MY says प्रहर्तुं निशाचरकरावरुद्ध शिरसा रुष्टेन कपिना तदुरःस्थलार्धारोपितदंष्ट्रमिति । प्रहरणतया वानरोन्नीतानां नभसि भरितानां पूरितानां (पर्वतानां निर्झर)-शीकरैः अवसन्नरजस्कमित्यर्थः. Kula says गृहीतैः शिरसि दष्टैः वानरैः निशाचराणामुरःस्थानार्धेषु रोपिता दंष्ट्रा यत्र. He explains अवसन्न as निरुद्गम. R says नभसि धृतानां पर्वतानां निर्झरशीकारैः आर्द्रत्वात् गुरूणि सन्ति अवसन्नानि पतितानि रजांसि यत्र. 31. Kula says सारथिना हस्ततलेनाहतैः मुखेन पतितैः उत्थितैश्च तरः निर्यढा रथा यत्र. MY says मुखेन पतितैः सारथिहस्ततलाघातात् (उत्थितैः) etc. R says प्रथमं संभ्रमेण पतिताः तदनु सारथिना हस्ततलेन आहतमुखत्वादुत्थिता ये तुरङ्गाः तैनिर्मूढाः संचारिता रथा यत्र. ___32. MY (B) pratika has agganti. A has addantit (attanti? like R). MY explains it as नश्यन्ति क्षीयन्ते (K also). MY says प्रतिसारितेति खण्डने सति अपसृतैकदेशानि (बलानि)। मुख नासीरं, मुखशब्देन मुखस्थिता भटा विवक्षिताः । व्युच्छिद्यमानत्वं हन्यमानत्वम्. R explains प्रतिसारित as पराङ्मुखीकृत. 1. Kula pratika also looks like addanti. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812