Book Title: Setubandha
Author(s): Krishnakant Handiqui
Publisher: Prakrit Text Society Ahmedabad

Previous | Next

Page 726
________________ NOTES - CANTO XIII 233 _My says दुःखव्यवस्थापितहस्तिप्रार्थितयोधं दुःखेनाभिमुखीकृतैः गजैः जिघृक्षितयोधम् । indham (for cinha) चिह्नम् । vimuhia विमूढ । प्रथम प्रनष्टैः, ध्वजचिह्नभङ्गात् सहसा ज्ञातुमसमर्थैः... भटैः कृच्छ्रेण उन्नीयमानरथमित्यर्थः. R says शैलप्रहारोद्वेदितैः, अत एव दुःखेन व्यवस्थापितैः स्थिरीकृतैः हस्तिभिः प्रार्थिता रुध्यमाना योधा यत्र. Kula says शैलप्रहारेण '........ विमुखीभवन्तो दुःखेन.... स्थिरीकृता ये हस्तिनः तैः पराभिमुखं प्रस्थिता योधा यत्र । भग्नध्वजचिह्नत्वात् विमोहितैरजातनिश्चयैः प्रनष्टनिजकमटैः निहतस्वयोधैः दुःखेन ज्ञायमाना रथा यत्र तत् तथा. SC says प्रनष्टैरपसृतैः निजभटैः. 27. K (chaya) has रजआवलिविभिन्न (raavali-vihinna) for rasomlia-bhinna = रसावमृदितभिन्न (R). Kula seems to read rasovalia (रसाववलित).' K says पर्वतेन आक्रान्तस्य रथस्य कर्षणेन विह्वलत्वात् प्रसारितमुखनिनदत्तुरङ्गम् । महीतले प्रलुठितानां चूर्णितानां (पतितानां R) महीधराणां रजतरजसा रजतशकलानाम् आवलीभिः भिन्नत्वात् पाण्डररुधिरम्. K (chaya) renders pellia as पीडित. MY says विभिन्न मिश्र । प्रसारितमुखत्वं गुरुभाराकर्षणादिति ग्राह्यम्. _sc says कुलनाथस्तु महीतले प्रलुठितेन महीधरस्य रजतरसेन रूप्यद्रवेण अववलितं प्रेरितं भिन्नं मिश्रीभूतं पाण्डरं रुधिरं यत्र तदित्याह । रथसंघट्टोमणा द्रवत्वम्. R says रजतरसेन रूप्यक्षोदेन. 28. K and MY read sotta for magga (R and Kula ?) in the first line. The word aificia is missing in the N. S. edition. K reads अपसृत (osaria) for oharia (अवहृत) in the scond lines. K (chaya) 1. Our copy has सैन्य. 2. Kula's gloss on this verse is missing in our copy, but it is quoted in Sc. 3. R explains oharia as अवपातित, and says रक्षोभिरवपातितानामथ च कपिभिः निःसृत्य वञ्चितानामसीनां मार्गे पतनपथेऽवपतन्तो वानरयोधा यत्र तथाभूतम् । तथा . __ च यत्र ये स्थितास्ते बहिर्गताः, अन्ये पुनस्तत्र पतन्तः खण्डिताः etc, S...30 Jain Education International For Private & Personal Use Only - www.jainelibrary.org

Loading...

Page Navigation
1 ... 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812