Book Title: Setubandha
Author(s): Krishnakant Handiqui
Publisher: Prakrit Text Society Ahmedabad

Previous | Next

Page 724
________________ NOTES - CANTO XIII 231 सुरवधूनां चलैः गमनरभसात् चलैः वलयः मुखराः प्लवगानां गतिपथा यत्र । वानरैः हतानां राक्षसभटानां ग्रहणाय वानराणां गतिपथाननुगच्छन्ति सुरस्त्रिय इत्यर्थः. MY says कपिवक्षःसु तिर्यनिखाताः, तद्दाढर्यात् निजमुखेषु भस्तमिताश्च गजानां दन्तपरिघा यत्र तत्तथा. _R says निहतभटानां महितेन समीहया (Kula also) निपतितानां स्वर्गादागतानां सुरवधूनां etc. ___Kula says कपिवक्षःस्थले परिणताः कृताघाता, निजकमुखेषु अस्तमिताः.... हस्तिदन्तपरिघा दन्तार्गला यत्र. R says कपीनां वक्षःस्थलेषु परिणतानां पश्चादागत्य दत्तदन्तप्रहाराणां पूर्वनिपातानियमादत्राकर्षणात् दन्तिनां निजकमुख एवास्तमिता.... दन्तपरिघा यत्र. 22. K reads रुद्ध for pavaa = प्लवग (R and Kula) in the second line. He says प्लवगैः कृतेन अवपतनेन उपरि पतनेन निपातितरथम् । तेषामुत्पतनेन उत्क्षिप्तत्वात् विदार्यमाणगजेन्द्रम् (विघटमान....chaya) । तैः गृहीतभ्रष्टतुरङ्गम् । अनुधावितरुद्धाः ततो निहतराक्षसयोधा यत्र तत्. My says phidia भ्रष्ट । प्रथम भ्रष्टाः पुनर्गृहीताः तुरङ्गा यत्र तत्तथा. R says गृहीताः सन्तः स्फेटिताः चञ्चलत्वात् बहिर्गताः तुरङ्गा यत्र. Kula says गृहीताः प्रेषताः तुरङ्गा यत्र. He reads मथित (mabia, cf. SC Text) for nihaa. He also says तेषामेवोत्पतनेन उत्क्षिप्य विघटमाना गजेन्द्रा यत्र 23. K reads निनद for lohv = लोभ (R and Kula). He says उरमि चूर्णितस्य चन्दनविटपस्य रसेन शीतलेन निर्वृतेन (निर्वाण chaya) उरःस्थलेन सुखं विषह्यमानचन्दनद्रुमप्रहारम् । कलकलनिन दार्थम् उद्घाटिते विवृते मुखे सहसा पतित्वा निष्क्रान्तस्य भित्त्वा निर्गतस्य शरस्य मार्गेण निर्गमद्वारेण नियेन्निनादम्. ... Kula says कलकललोभेन विवृतेषु मुखेषु व्यतिक्रान्तानां निर्भिद्य गतानां शराणां मार्गः निर्यान्तो निनादा यत्र तत् तथा. 1 This is amplified by sc - पूर्वमारूढेषु कपिषु तद्भरात् पतिता ये गजेन्द्रास्त एव तेषामुत्पतनेन गात्रमुत्क्षिप्य यत्र पलायिता इत्यर्थः. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812