Book Title: Setubandha
Author(s): Krishnakant Handiqui
Publisher: Prakrit Text Society Ahmedabad

Previous | Next

Page 723
________________ 230 SETUBANDHA 19 K says समर्थाः पराक्रमस्य अवसरं न प्रतीक्षन्ते न प्रतिपालयांमासुः । परेण जनितं प्रतापं पौरुषमवक्षुन्दन्ति बभञ्जः । यथाभणितं प्राक् प्रतिज्ञातमर्थम् अतिक्रामन्ति स्म तस्मादधिकं चक्रुः। साधुकारपुरतः अन्यैः क्रियमाणं साधुवादं पुरः कृत्वा प्रविशन्ति स्म (यन्ति chaya) । अथवा साधुकारं साधुक्रियां पुरस्कृत्य प्राविशन्निति. MY says occhundanti अवक्षुन्दन्ति । opphundanti इति पाठे आक्रामन्तीत्यर्थः (Cf. apphundai 6.57, 82) bolanti अतिक्रामन्ति । ततोऽपि अतिशयेन कुर्वन्तीत्यर्थः । अतियान्ति साधुकारस्य पुरतोऽतियान्ति । यत्र यत्र रिपून घ्नन्तः शूराः प्रविशन्ति तत्र पश्चात् (तत्र तत्र A) भदैः कृतः साधुकारोऽपि प्रवर्तत इत्यर्थः । अत्र लट्प्रयोगेऽपि भूतविहितो लकारः तत्र तत्र 'निक्षेप्तव्यः. Kula says अवसरं न प्रतीक्षन्ते कालक्षेप न कुर्वन्ति. He also says साधुकारपुरतः इति यत्र साधुकारं शृण्वन्ति तदाभिमुखं समर्था आयान्ति' इत्यर्थः. R says साधुकारपुरतः प्रतिपक्षप्रहारादिकं दृष्ट्वा साधु साध्विति कृत्वा 'आयान्ति । तमेव (प्रति)प्रहर्तुमित्यर्थात् विपक्षकृत साधुकारस्य पुरतः संमुखे आयान्ति इति वा. 20 K says इति तेषां तत् युद्धं व्यज़म्भत । कीदृशम् -- सुराङ्गनानाम् अमिनवदयितप्राप्त्या सुरतलाभस्य संकेतगृहं, धर्मयुद्धत्वात् भग्नयमलोकपथं खिलीभूतयमलोकमार्ग, महेन्द्रभवनममरावती तां प्रति ऋजूकृतमार्गम्. MY also has ऋजूकृत. R says ऋजुकायितः संमुखीकृतः. 21. K and Kula read fra for a fra'. The beginning of K's gloss is not well preserved in our ms. He says कपीनां वक्षस्तलपरिणतस्य (१) .... निजे (१) मुखे गजस्य मुख एवास्तमिता वक्षस्तलस्य काठिन्यातिशयात् प्रतिहता भूत्वा मूलभाग एवातिदूरं मग्ना हस्तिनां दन्ताख्याः परिघा यत्र तत् । निहतानां भटमहितानां भटप्रवराणां ग्रहणाय निपतितानां 1. Kula quotation in sc has अतिगच्छन्ति. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812