Book Title: Setubandha
Author(s): Krishnakant Handiqui
Publisher: Prakrit Text Society Ahmedabad

Previous | Next

Page 721
________________ SETUBANDHA. निर्दोषेषु अपसारेषु करस्य वशादागतेषु (?) अपगतेषु भटानां रोषरसो नापसरति स्म SC says pahara - tthanesu इपि पाठे प्रहारस्थानेषु प्रतिपक्षप्रहार संकटेषु इत्यर्थः . 228 MY says प्रहारेषु दर्पो हसति । प्रहृतः सन् भटः प्रहारमवजानातीति वा, प्रहृतस्य भटस्य दर्पो वर्धत इति वार्थः । स्थानेषु अवसरेषु प्रहारं पुरुषाशंसा सहते । प्रहर्तव्यस्य शूरतया प्रसिद्धिः । अभ्युद्यतं प्रहारमनुजानातीत्यर्थः . MY seems to read paharam thanesu for pahara-ṭṭhāṇesu, which is K's reading. MY mentions another explanation सहते शोभत इत्यर्थः (cf. Hemacandra 4.100) इति केचित् । हृदयस्थानेषु (प्रहारस्थानेषु ?) अपराङ्मुस्वस्य यः परकृतः प्रहारः तत्र तस्य पुरुषाशंसा शूरतराभिमान शोभत इत्यर्थः . He explains the second line thus : आश्रयभूतेषु भटेषु अजनितभग्नदोषमपसरत्सु अमित्रदर्शनादिना तदाश्रितो रोषो नापसरतीत्यर्थः R says निर्दोषेषु अपसारेषु न भयेन, किंतु प्रहार सौकर्याय पश्चादागमनेष्वपि. Kula says प्रहारेषु दर्पो हसति अवज्ञां करोति । पुरुषासङ्घ : ' पुरुषस्य शत्रुवधं प्रत्यासङ्ग(?)करत्वात् व्यवसाय:' पर प्रस्थानेषु पराभिमुखगमनेषु शोभते । 4e1a1fafa aða M. Kula seems to read para-patṭhāṇesu (cf. SC text) and explains sahai as शोभते (cf. MY above). 15. K reads दर for dadha = दृढ (R and Kula); and मुसल for मूल (R and Kula). K says निमीलन्ति मृता इत्यर्थः । अन्यत् सुबोधम्. Kula says दृर्द्धं दष्टं दन्तमूलं दन्तनिर्गमस्थानं यैस्ते । समत्सरं सक्रोधम्. 16. K, MY and Kula read avahārana (अवधारणा) for avahiranā = अवधीरणा (R). K reads bhajjar and Kula bhijjar for kijjar = क्रियते (R). They read cintijjaï for sumarijjaï = स्मर्यते (R). K reads संशये, i. e. samsaammi for samsae vi ( R and Kula). 1. Kula seems to say here asamgha etc. 2. SC. says पुरुषस्य आशंसा शत्रुवधं प्रत्युत्साहः. • शब्द आशायां देशीयः । पुरुषाकांक्षा पुरुषस्य - Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812