Book Title: Setubandha
Author(s): Krishnakant Handiqui
Publisher: Prakrit Text Society Ahmedabad

Previous | Next

Page 720
________________ NOTES - CANTo xIII 227 प्रदानेन लघुकः परिभवनीयः प्रहारः प्रहारवान् पुरुषो हस्यते Kula reads अभिसन्धयन्ते, i. e., ahio for at samdhijjanti (अतिसंधीयन्ते). He says समर्थाः प्राणनिरपेक्षंकर्मसु अभिसन्धीयन्ते वञ्चचन्ते' .... 13. K says शिरसि पतितेऽपि धैर्येण देहो न पतति स्म । शूलेन विभिन्नमपि हृदयं नैव भिद्यते अन्तर्न बिभिदे | अहङ्कारेण भटैः लभ्यां मानमपि (chāyā also) आवेश्यमानमपि रणभयं दुष्परिचितत्वात् प्रतिभटानां हृदये न लगति स्म K's लभ्यमानम् might be a mistake for लाग्यमानम् (avij jantam ( R ). R says लाग्यमानमपि शत्रुभिराधीयमानमपि. Cf. MY R says शिरसि पतितेऽपि हृदयं न पतति न कांतरतामवलम्बत इत्यर्थः. Kula says शूलेन समन्तात् भिन्नमपि न भिद्यते उन्नमपराङ्मुखं च ' तिष्ठतीत्यर्थः । दुःपरिचितमननुभूतपूर्वम्. below. MY says हृदयं न भिदयते इति न भिद्यते नान्यथा भवति हृदयस्य व्यवसाय भूयस्कत्वादित्यर्थः . He has laijjantam लिह्यमानम् ( ? ), and says भः प्रतिभटानां प्रहारादिभिः आपादद्यमानमपि रणभयमपरिचिततया नालग दित्यर्थ: MY' लिह्यमानम् is a mistake for लाग्यमानम्. Kula is corrupt, but SC Text has laijjantam, translated as लाग्यमानम् the chāya. in 14. K. MY and Kula read hasai for the first sahat = सहते (R). K and My read प्रहार ( pahara ) for dappao (R). K (chayā) has अपसारेषु भटानां निर्दोषेष्वपि (SC Text also). K says प्रहारेषु सत्सु प्रहृतानां भटानां दर्पः हसति विकसति स्म । पुरुषविश्वासः पुरुषः खलु अहमिति विश्वासः प्रहारस्य स्थानेषु विषयेषु प्राप्तेषु बलवत्तरेषु प्रतिभेदेषु ( प्रतिभटेषु ? ) प्रहर्तव्येषु सत्सु पुरुषाभिमानः सहते शक्नोति स्म । अतिभारेषु अभिमानिनामभिमानः साध्यं साधयतीति भावः Jain Education International .... 1. The word is restored from Kula quatation in SC which, however, has अर्धाकृष्टा वञ्चयन्ते. 2. Partially restored from SC, = For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812