Book Title: Setubandha
Author(s): Krishnakant Handiqui
Publisher: Prakrit Text Society Ahmedabad

Previous | Next

Page 718
________________ 225 NOTES - CANTO XIII Muda pratika has अव, and he reads अवलम्बित for paalambha. He also reads प्रसार for प्रहार. He says अवलम्बिताभ्यधिकजवाः स्वीकृतात्यर्थवेगाः, मुष्टिप्रतिष्ठापितत्वात् दृढगृहीतत्वात् निष्प्रकम्पखगाः, लक्षीकृतबद्धलक्षाः भुजाः प्रथमप्रसार एव विशदाः प्रथमप्रसार एव प्रहारकत्वेन प्रसिद्धाः भुजाः पुनर्न सज्यन्ते प्रथमप्रयोग एव कर्तव्यस्य परिसमापितत्वात् पुनर्ने सज्यन्ते नोधुक्ता भवन्ति. Muda seems to read बद्ध for लब्ध in the second line. 5. K says मातङ्गाः प्लवगैः स्वहस्तेन आविद्वान् क्षिप्तान् , चलितशाखान् , मुखमण्डले घूर्णनेन अपमृष्टसिन्दूरविन्यासान , कुम्भतटे मग्नान् वृक्षान् धुन्वन्ति स्म. MY says Khutta खात (for ukkhulta) 6. Kula syas रामस्य रोषस्य. राक्षसपतेः .... दुःसहस्य मदनस्य (च) सममेव द्वयोरपि राक्षसप्रक्षयहेतुत्वात् अनुरूपदारुणः परिणामः आरब्धः वृत्तः. 7. वानरा इत्यध्याहार्यम् K. प्रतिपक्षः प्रहारविषयः sc... 8. K and Kula read निर्भिन्न (nibbhinna used many times in the poem) for vikkinna = faxloh (R). ____K says तत्र राक्षसाः शरैः निर्भिन्नमहीधराः शरैः भिन्ना वानरमुक्ता महीघरा यैस्ते । तथा शरविघटितशेषाः शरैः विदारितशेषाः मुद्गरैः आहताः शैलाः यैस्ते । तथा प्रहारमार्गमतीता आसन्नत्वात् आयुधगोचरमतीताः भुजै रेव चूर्णिताः पर्वता यैस्ते । तथा भूत्वा भ्रमन्ति स्मे. ___My says शरमुद्गरादयशेषायुधैरपि अक्षता आसन्नतमा ये ते भुजैरव राक्षसः चूर्ण्यन्त इत्यर्थः. He says aincia अतिगत. Cf. 13. 28 below. Gn 13. 86 also be explains the word as erfana, and says #THISH हत्वा हनूमानतिगत इत्यर्थः. ___K (Chaya) has प्रहरणमार्ग. Kula says प्रहरणमार्गादतिक्रान्ता भुजैः चूर्णिताः पर्वताः यैस्ते निशाचराः... s...29 . Jain Education International For Private & Personal Use Only . www.jainelibrary.org

Loading...

Page Navigation
1 ... 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812