Book Title: Setubandha
Author(s): Krishnakant Handiqui
Publisher: Prakrit Text Society Ahmedabad

Previous | Next

Page 716
________________ - CANTO XIII 1. K says अनन्तरं लङ्कायाः निर्गतमिलितैः निर्गत्य समूढैः, पूर्वमालीनैः छङ्कासमीपाश्रितः ततः समागतैः रजनिचरैः वानरैश्च विमुक्तरवं यथा गुरु अतिमहत रणप्रस्थानं रणार्थ प्रयाणं दत्तं कृतम् । परस्परेण सोढं च. Kula says. निर्गतमिलितैः निष्क्रम्य लग्नै रजनिचरैः आलीनसमागतैः दौकित्वा मिश्री भूतैश्च वानरैः. _ Muda says निर्गतमिलितैः पुर्या निर्गतमात्रं गत्वा युद्धार्थ श्लिष्टैः, आलीनसमागतैः द्वीपान्तरादागत्य समालीनैः यथाक्रमं रजनीचरवानरैः गुरुकं रणप्रस्थानं रणप्रक्रिया दत्तं सोढं च । निर्गतमिलिताः रजनीचराः यथा प्रहरन्ति सहन्ते च समागतालीनवानरा अपि तथैव प्रहरन्ति सहन्ते चेत्यर्थः. Kula says गुरुकरणप्रस्थानं महासमराघटनम्. 2. K reads taha vi (तथापि) for taha a (तथा च). K, MY, Kula and Muda read patthia for patthana = प्रस्थान (R); and aigaa (अतिगताः) for ahigaa =अभिगताः (R). ____K says पुरोभवतां प्रतिभटानां निपातितेषु देहेषु उपरिनिहितचरणाः सन्तः प्रस्थिताश्च सैनिका अन्योन्यं तथातिगता अतिक्रम्य गताः (Kula also) | कथमिति चेत् , प्रहारलालसाः ते यथा स्तोकमपसृताः । एतदुक्तं भवातेयुद्धार्थमतिसंरब्धाः ते राक्षसवानराः प्रस्थानवेगातिशयात् पुरःस्थान् प्रत्यर्थिनो निपात्य तेषामुपरि कृतपदन्यासाः परस्परयोः अभ्यन्तरमवगाह्य पुनः प्रहारार्थ किंचिदपसृता इति. _MY says pnrilla पुरोगत । पुरोगतानां योधानां वेगवशात् निपतितदेहोपरि कृतपदाः त्वरया प्रस्थिताः सैनिकाः तथात्यन्तं मिलता यथा प्रहारावकाश ): पुनरपासरन् इत्यर्थः । अतिगता अतिसंश्लिष्टाः. Muda says त्वरित प्रस्थिताः प्रतिपुरुषाः तथा एकैकमतिगताः अत्यन्तमासन्नाः, प्रहारलालसाः प्रहारेच्छवः यथा स्तोकमपसृताः. Kula says एकैकं प्रत्येकम्. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812