Book Title: Setubandha
Author(s): Krishnakant Handiqui
Publisher: Prakrit Text Society Ahmedabad

Previous | Next

Page 715
________________ 222 7 K says ततः कपिसन्यमेकत्वेन आगतवेगम् एकरूपागतवेगम्. अप्रत दत्तमभ्यधिकं मदं परस्परं न सोढं येन तत्तथाभूतं, गृहीतयुद्धानुरागं तथैव परितो मण्डलाकारेण प्रधावितं भूत्वा राक्षसबलमभितो धावति स्मेति'. My says ekkakkama अन्योन्य । तुल्यागतवेगम्, अन्योन्येन पराभिमुखदत्तमभ्यधिकपवमसहमानं, स्वीकृतरणानुराग, तथा परिमण्डलीभूय प्रधावितम् । यथा राक्षससैन्यं निरगात् तथा परिमण्डलीभूय तत्प्रतीच्छामकरोत् कपिबलमपीत्यर्थः . SETUBANDHA Rsays अनवहीना अनपगतधैर्या भटा यत्र Kula reads भर for भट. He says एकैकेन दत्तं न सोदमभ्यधिकं पदं येन तत् तथा of K chaya – एकैकदत्तनसोदाभ्यधिकपदं ) । अनवहीनभरम् अपरित्यक्तरणभारं, यथा पूर्वं तथा परिमण्डलप्रधावितं कपिसैन्यं तिष्ठति । अभिमुखागतानपि राक्षसान् दृष्ट्वा तथैव सोत्साहं स्थितमित्यर्थः. The beginning of Kula's gloss is missing, but SC says एकरूपतया आगतो वेगो यस्य, समकृतवेगमिति कुलनाथः. 98. K and MY put this as the concluding verse of their Canto 13 as explained in the Introduction. MY says केवलं रणानुरागेण न भज्यन्ते कदाचिदपि भग्नरणानुरागा ने भवन्तीत्यर्थः R says प्रार्थयन्ते परानुपरुन्धन्ति युद्धायाकारयन्ति वा. Kula says प्रार्थयन्ते वरयन्ति परानित्यर्थात्. SC says अभियुञ्जन्ति. The phrase na bhajjanti bhada recurs in 13.4 ( न भज्यन्ते नापसरन्ति R ). 1. Muda says गृहीतानुरागं गृहीतयुद्धाभिनिवेशं कपिसैन्यं तथा परिमण्डलप्रधावितमेव भूत्वा धावतीति । तथा परिमण्डलं प्रधावितं यथा आरम्भदशायां परिमण्डलं भवति उत्तरदशायामपि तथैव परिमण्डलं सत् प्रधावितमिति. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812