Book Title: Setubandha
Author(s): Krishnakant Handiqui
Publisher: Prakrit Text Society Ahmedabad

Previous | Next

Page 713
________________ .220 दिग्गजेन्द्रा येन He says भग्नाभिः भुजङ्गस्य शेषस्य फणाभिः अपसृतं संकुKula's readings is pphanosaria. चितं पातालं यत्र तम् 92. K reads विह्वलं (vihalam) for pihulam = पृथुलं (R and - Kula). He reads रसति for ni=निरैति, निर्याति ( R and Kula) SETUBANDHA K says अग्रस्कन्धो युद्धभूमिः तां प्राप्तं, मध्यप्रदेशे द्वारमुखरुद्धत्वात् पुंञ्जितविह्वलं, पूरितरथ्यामुखं, कूलेन पृष्ठभागेन आपूरितभवनाङ्गणं भूत्वा रसति रुम । कुलं तीरे चभूकटाविति वैजयन्ती R says यद्वा अग्रस्कन्धे कपिसैन्याने: आपतितं स्वाग्रभागेनैवेत्यर्थात्. MY says अग्रस्कन्धावपतितं यत्र योद्धव्यं तत्रैव प्राप्तम् । ūsasia उच्छ्वसित (K chaya also) । शास्त्री तिर्थप्रथ्या । पूरिततिर्यं प्रथ्यामुखमिति यावत् K and MY seem to read ūsasia-saha for ūsāsia-sāhi (R and Kula ? ). Kula says अग्रस्कन्धे प्लवगबलेनापतितं शत्रुसैन्ये लग्नम्. He seems to say उच्छ्वासितशाखामुखम् 'साही' रथ्या, सावकाशीकृतरथ्यामुखम् ( ? ). R says उच्छ्वासितं कियतां निर्गमनादसंबाधीकृतं रथ्यामुखं येन । साहिशब्दो राजमार्गे देशी. for ithambham (R). K reads 93. K and MY read for dart (R and Kula). K says तन्निशाचरसैन्यं द्वारे गोपुरमुखे कृतोत्तम्भं कृतसंमर्द सङ्कर्ट, ततो विभिन्नविकटं पृथग्भूय प्रसृतं, तदानीमेकेन मुखेन दरं विनिर्गम्य समस्थले उत्तानप्रस्थितनदीप्रवहनिभं भूत्वा निर्ययौ. Cf. Ron 9.26. MY says. kaütthambham (SC Text also) कृतोत्तम्भं कृतप्रतिबन्धम् . Kula says · इत्युक्तप्रकारेण द्वारे.... कृतान्योन्यघर्षं निर्याति विभिन्नं पृथग्भूतं ततो विकट विततं निशाचरसैन्यम् । एकमुखदरिविनिर्गतायाः समस्थाने उत्तानमगम्भीरं प्रस्थिताया विततजलायांः नद्या इव छाया यस्य तत्तथा: SC says द्वारेण कृत उत्तम्भो रोधो यस्येति केचित्. 1 Jain Education International " 1. Partly restored from SC which peproduces Kula anonymously. After द्वारे SC omits a word which is partly corrupt in our copy, but seems to stand for कृतोत्तम्भं. For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812