Book Title: Setubandha
Author(s): Krishnakant Handiqui
Publisher: Prakrit Text Society Ahmedabad

Previous | Next

Page 722
________________ 225 NOTES - CANTO XIII K says योधानामवधारणा अवश्यमेतं हनिष्यामीत्यध्यवसायः कदाचित् न भज्यते । संशये प्राणसंदेहे सति स्वामिना कृतं सुकृतं चिन्त्यते स्म । न तु स्मरणम् । विनिपातो विपत्तिः वाहन विनाशादिः न गण्यते स्म । भये दृष्टेऽपि लज्जा स्मर्यते पलायनप्रसङ्गे लज्जा स्मर्यते स्म. . MY says अवधारणा व्यवसायः । विनिपातो.वधः । दृष्टे भये भयहेतो. his pratika is ohāraṇā. Kula says अवधारणा प्रतिज्ञा न भियते । संशयेऽपि जीवितसंदेहेऽपि स्वामिसुकृतं चिन्त्यते. R says विनिपातो मरणम् . 17. K says राक्षसैः प्रथमानीताभिः सुरबन्दीभिः बन्दोभूताभिः सुरस्त्रीभिः ये राक्षसाः जीवितसंशयेऽपि सुचिरं त्यक्ता अपरिगृहीताः, युद्धेऽभिमुखं निहताः त एव ताभिरभिसारिता देवत्वं गताः त एव ताभिः गृहीता इति. MY has padicchudha (for परि' ) प्रतिक्षिप्ताः प्रत्याख्याता इति .. यावत्. 18. K reads भुज प्रहार' for अङ्गच्छेद (R). He says अबद्धरुधिरत्वात् छेदलाघवेन अनुत्पन्नरुधिरत्वात् परिपाण्डरभुजप्रहारः, अगणितवणवेदनः, उष्णेन तीवेण प्रहारेण सरसः साभिनिवेशः कपिः रजनिचरेषु बद्धलक्षो भूत्वा प्रविवेशेत्यर्थः. MY says उष्णप्रहारसरसः प्रत्यग्रप्रहारेण सोल्लासः । samalliar प्राप्नोति (समाश्रयति K chaya). Kula says समालीयते ढौकते. Kula says अगृहीतः रणकृतः संतापो येन. He reads agahiaranait for agania-vana'. He says उष्णो दाहकारी प्रहारो यस्य स, तथापि सरसः सानुरागः. R says अबद्धेन प्रवहता रुधिरेण परिपाण्डरः अङ्गच्छेदः क्षतं यस्य तथा. Kula says अबद्धेन गलता रुधिरेण परिपाण्डरव्रणच्छेदः. He thus reads paripandaravana-ccheo (cf. SC Text). 1. i.e. paripandara-bhua-ppaharo. 2. This is the reading of ms. C of Goldschmidt, Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812