Book Title: Setubandha
Author(s): Krishnakant Handiqui
Publisher: Prakrit Text Society Ahmedabad

Previous | Next

Page 717
________________ 224 SETUBANDHA 3. K says पूर्वं हृदये यथा युद्धे व्यवसितम् एवमेवं करिष्यामीति यथा अध्यवसितं, ततः समरभूमौ रजसा कलुषितैः नयनैः यथा लक्षितं ( सत्यापितं chaya), राक्षसैः प्रतिपक्षे तथा प्रहारणमेवहृतं प्रयुक्तम् (विसृष्टम् Muda; व्यापारितम् Kula). MY says saccavia लक्षित ( दृष्ट Kula; लक्षीकृत Muda). Kula reads रजनीचरवानरैः (ie, raaniara-vanarehim, like ms. C of Goldschmidt) for raaniarehi ranamuhe. Kula says यथा हृदयैर्व्यवसितं चिन्तितम्. 4. K and Muda read प्रतिष्ठापित (Kula also) for परि; भुजाः for bhada (भटाः); and sajjanti for bhajjanti = भज्यन्ते (R and Kula ?). K says पदशब्देन स्वामिना तत्काल एव प्रतिपादितः अधिकार विशेष उच्यते । तस्य लाभात् अभ्यधिकजवाः अतिप्रकृष्टप्रहाररभसा, मुष्टिषु प्रतिष्ठापितनिश्चलखङ्गा, लक्षितलब्धलक्षा (सत्यापित लब्धलक्षा : chāyā) भटानां भुजाः प्रहारविशदाः प्रथम एव विदारितलक्षा न सज्यन्ति ( सज्यन्ते ? ) न कुत्रचित् प्रतिहन्यन्ते स्म . MY says पदं प्रहारस्थानं प्रहारविषयः तस्य लाभः । लक्षितलब्धलक्षाः यथा लक्षितं तथा लक्षं लब्धं यैस्ते तथा । प्रथमप्रहारात् नाश्राम्यन् किंतु संस्कारोधात् लघवः शक्त्यतिशययोगिनोऽभवन् इत्यर्थः . Kula says सत्यीकृतो दृष्टो लब्धो लक्ष्यः प्रहर्तव्यदेशो यैस्ते तथा । प्रथमप्रहारे अजातखेदत्वात् विशदाः पटवः ..... अतएव जितश्रमत्वात् नावसीदन्ति. He seems to read bhajjanti lik R who syas न भज्यन्ते न पराजयते. Kula says also पदलाभाय, प्रहारस्थानप्राप्तये, अथवा पदलाभेन.... पदन्यासप्राप्त्या अत्यधिकजवाः वेगेन परिसृताः. It is not clear whether he read bhuā or bhada (R). See above. R takes visaa (विशद) as विषय (प्रथमप्रहारस्य विषया अपि), but mentions the other explanation. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812