Book Title: Setubandha
Author(s): Krishnakant Handiqui
Publisher: Prakrit Text Society Ahmedabad

Previous | Next

Page 710
________________ 217 NOTES - CANTO XII 81. वानरैः दशमुखाधिष्ठाने लङ्कापुरे तुलिते परिभूते सति K. वानरैः तुलिते आक्रान्तत्वात् परिकलिते Kula. तुलिते आक्रान्ते R. Sc quotes विश्वअधिष्ठानं पुरे etc. ___82. K reads महितः for tulio = त्वरितः (R). Kula also has त्वरितः. K reads भुग्न for bhagga (R). Kula seems to read लग्न, i.c., lagga. K says समरपूजितः निकुम्भः सेनापतिः आसन्नानां गजेन्द्राणां लडनायं प्रहाराय वलमानैः, युगभुग्नकेसरैः ग्रीवागतेन युगेन कुटिलीकृतकेसरैः शरभैयुक्तं रथमारूढ़ो नगरात् निर्ययौ । शरभः सिंह इव गजशत्रुः । तथा वैजयन्ती - शरभस्तु गजारातिरुत्पादश्चाष्टपादपि. 83. K and MY pratrka has ktha vi (कथमपि) for kaha vi (R and Kula). K and MY read 371 Afga for āsamghia (R and Kula) K says अतित्वरया कथमपि बद्धकवचः समराय स्वबुद्धया प्रार्थितसकलवानरलोकः प्रजङ्घः .... निर्ययो. My says Kha vi कथमपि विलम्बासहतयेति भावः । समरासादित समरप्रतीष्ट. Cr. Pali asadeti, to lay hand on, strike, assail etc. .... ___R says समरेऽध्यवसितः सर्वैः सह मयैव योद्धव्यमिति स्थिरीकृतः समस्तवानरलोको येन. Kula says समरे आसद्धितः शक्यो जेतुमिति अवधारितः समस्तो वानरलोको येन सः. K explains turavia as त्वरित (R chaya also). SC chaya has त्वरायत. R comm. says त्वरां कारिताः तुरङ्गमा येन. ____86. K (chaya) has आस्थानी K says आस्थानमण्डपमास्थानी तस्याः क्षोभेण तद्गतजनक्षोभेण यो हलहलः कोलाहलः तेन कारणेनोत्थितमुखरे उत्थाय शब्दायमाने निजबले etc. Kula says आस्थानीक्षोभेणास्थानश्रितानां रोषावेशेन (?) यत् हलहलं रणौत्सुक्यतरलत्वं तेनोत्थितमुखरे कृतकोलाहले. R says अस्थानक्षोभात् आकस्मिकक्षोभात् उत्थितेन हलहलेन कलकलेन मुखरे शब्दायमाने पूर्वनिपाता...28 Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812