Book Title: Setubandha
Author(s): Krishnakant Handiqui
Publisher: Prakrit Text Society Ahmedabad

Previous | Next

Page 708
________________ NOTES - CANTO XII भग्नाः । न तु गोपुराणि भेत्तमारूढा वानराः । तत्र रावणेन निजयशः प्रख्यापनाय स्थापितानि देवराजस्य राजलिङ्गानि दृष्ट्वा कोपात् तान्येव प्रथमं बभञ्जुरित्यर्थः, MY reads पदविक्षेपा: in the first line, and says रणदत्तपृष्ठस्य धावतो महेन्द्रस्य ये पदविक्षेपाः चिरावस्थिताः गोपुरे निर्मिताः ते केवलं कपिभिरेव त्रुटिता न तु महेन्द्रेणान्येन वेति भाव: MY seems to read samarainchia like R who says समरादतिक्रान्तस्य पलायितस्य महेन्द्रस्य. Kula_reads navari (अनन्तरं ) for navara (केवलं); and समरापवर्तित, ie. samarovattia. 1 cf. veovattia = वेगापवर्तित 14.74. He says ये चिरकालप्ररूढाः प्रविख्याताः समरापवर्तितस्य समरगृहीतानीतस्य महेन्द्रस्य पदनिक्षेपाः पादन्यासाः (ते) अनन्तरं वानरैः विघटता विलुप्ता: SC says navari अनन्तरमिति कुलनाथः. 215 77. K reads संपीडित for samvellia (R, MY and Kula ). K says सा लङ्का प्राकाराभ्यन्तर एव अवशिष्टध्वजपटा, क्षणेन वानरैः पीडितया भग्नया परिस्वया स्वन्त्या प्रशमितरावणप्रतापा जाता (chayā has निर्वापित... प्रतापा). **** MY explains samvellia as संवेष्टित, Kula says वानरैः संवेल्लि - तया विधुतया परिखया. MY remarks जला सत्तेरग्निनिर्वापणसमाधिरित्यनुसंधेयः. R explains संवेल्लित as चञ्चलीकृत. 1 SC Text has samaroattia. 2 Hemacandra 4. 222. Jain Education International 2 78. K and Kula read निषण्ण for asanna (R). Kula says निरन्तरं निषण्णैः निविष्टैर्वानरैः परिक्षिप्ता वेष्टिता K and Kula read दृश्यते (disai) for jaa (R) MY's reading seems to be the same. He says परिखाया बहिःपार्श्वमावेष्ट्य स्थितैः कपिभिः प्राकारद्वयमध्यगतपरिखेव लङ्का समलक्ष्यतेत्यर्थः. Kula says उभयप्राकारमध्यक्षिप्तपरिखेव राक्षसनगरी For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812