Book Title: Setubandha
Author(s): Krishnakant Handiqui
Publisher: Prakrit Text Society Ahmedabad

Previous | Next

Page 707
________________ 214 SETUBANDHÀ 75. K reads यथादृष्ट for jahāsanna (R). K and MY read पतत् for valanta (R). ___K says लङ्कामाक्रामन्तो वानराः निर्दलितमणिमयतटानामतएव यथादृष्टेषु यथासंभवेषु विवरेषु पर्यस्तजलानां परिखानां विघटितात् शिथिलीकृतात् सुवेल त् लङ्काया अधिष्ठानभूतात् लम्बिताः लम्बमाना दिक्षु पतन्तो निझरा यासां ताः तथाभूताः तदभावो विघटितसुवेललम्बितदिक्पतन्निर्झरत्वं तद् ददति स्म अकुर्वन् । भिन्नतटास्ततः ततः सवन्त्यः पतन्त्यः परिखाः सुवेलस्य परितो निर्झरत्वमगमन्नित्यर्थः. MY says तटनिर्मलनेन परिवानां सुवेलशिवरात् विश्लिष्टनभोमार्गपतदपूर्वनिर्झरत्वं कृतवन्त इत्यर्थः । निझराणां विघटनं च सुवेलात् विच्छिद्य (नभो)मार्गेण पतनमित्यवसेयम्. Kula reads निर्गलित (niggalia) for niddalia, यथालब्ध (jahaladdha) for jahasanna, and probably all for valanta. He says निर्गलितमणितटाना' तटभङ्गादेव यथालब्धेर्विवरैः .... पर्यस्तानां निर्गच्छज्जलानां परिखानां प्राकारखातानां पूर्व प्लवगाक्रमणेन विघटितात् सुवेलात् लम्बिताः दिक्षु पतन्तो ये निर्झराः तत्सादृश्यं ददति प्लवगा इत्यर्थः. 76. K reads समरोत्खण्डित in the first line. K and MY read faalfaat: for vihadia = fagfcat: (R and Kula). Their reading might be vikhudia or vituđia (cf. Hemacandra 4. 116). ____K says चिरकालप्ररूढाः चिरकालं प्रसिद्धाः अत्यन्तचिरन्तनाः समरे खण्डितस्य पराजितस्य महेन्द्रस्य ये पदनिक्षेपाः । पदशब्दश्चिह्नवाचकः । पदं स्थाने शरे त्राणे पादाङ्के पादचिह्नयोः इति वैजयन्ती । महेन्द्रस्य पदानां राजचिह्नानां किरीटसितातपत्रादीनां ये निक्षेपाः । निक्षिप्यते इति निक्षेपः । सर्वेषां दर्शनार्थं गोपुरप्रदेशेषु स्थापिता महेन्द्रस्य मुकुटादयो ये ते केवलं गोपुरान्तरविघटनाय गोपुरान्तरभेदनाथ चटुलैः वानरैः वित्रुटिताः त एव केवलं 1 निर्गलित might be a scribal error for निर्दलित. 2 Our copy has पान्ता . 3 cr. SC- द्वारलिखिताः पराजितशत्रुव्यवसाया इति केचित्. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812