Book Title: Setubandha
Author(s): Krishnakant Handiqui
Publisher: Prakrit Text Society Ahmedabad

Previous | Next

Page 705
________________ 212 SETUBANDHA _Kula says अतिसंनिहितत्वात् अङ्कागता रजनिचरा यस्य तत् तथा । तदर्शनात् रोषस्य उद्घावितेन (१) उद्गमेन धावितं, परस्परोल्लंघनरभसात् विषमागतपदं विषमपदसंचारं etc. 71. K, MY and Kula read छन्न for छन्द (R). K says रभसादालीयमानैः गर्वितैः कपिसैन्यैः छन्ने नभस्तले आलीनसुरां कौतुकात् द्रष्टुमागतसुरां, बन्दित्वे द्रष्टव्यां बन्दित्वावस्थायां द्रष्टव्यां लङ्कामप्सरसां गणो निःशङ्क यथेष्टं पश्यति स्म. MY says allianta प्राप्नुवत् । allima प्राप्त । सुरस्त्रियोऽपि स्वभर्तृभिः साध रणदिदृक्षवो बन्दित्वेन विना द्रष्टुमशक्यां लङ्कामपश्यन्नित्यर्थः. Kula says कपिसैन्येन छन्ने तिरोहिते गगनतले आलीनाः समरदर्शनकौतुकादुपगताः सुराः' यस्यां तां निशाचरनगरीम. _R says यत् कपिसैन्यं तच्छन्देन तद्वशेन नभस्तले आलीना अवतीर्णाः सुरा यत्र तथाभूताम् । राक्षसभिया कपिसंनिधिमाश्रित्य नभसि देवता अपि स्थिताः. ___72. K and Kula read प्रस्थितानां च, i.e, patthiana a for patthianam (R). K and MY read उरोवेग, i.e., ura° for उरु (R). R and MY read त्रुटिताः, and Kula खण्डिताः for °kkhalia = स्खलिताः (R). Their reading seems to be °kkhudia (cf. Hemacandra 1. 53). ___R says रणरभसात् प्रस्थितानां समतीतानामतिदूरमतिक्रान्तानां च प्लवङ्गानां मार्गेण पृष्ठतो द्रुमाः पतन्ति स्म । कीदृशाः-तेषामुरोवेगेन विश्लिष्टेभ्यः शैलशिखरेभ्यः त्रुटिताः, प्रथमं भग्ना अपि शनैरपतन् । अनेन वानराणां वेगातिशय उक्तः. __MY says samaimchiana समतीतानाम् । मार्गेण पश्चाभागेन । प्रथमभमा अपि तरवः अतिक्रान्तानामेषामनुमार्गमपतन् । अनेनैषां वेगातिशयोsमिहितः, I Our copy has रमा. For Private & Personal Use Only Jain Education International www.jainelibrary.org

Loading...

Page Navigation
1 ... 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812