________________
212
SETUBANDHA
_Kula says अतिसंनिहितत्वात् अङ्कागता रजनिचरा यस्य तत् तथा । तदर्शनात् रोषस्य उद्घावितेन (१) उद्गमेन धावितं, परस्परोल्लंघनरभसात् विषमागतपदं विषमपदसंचारं etc.
71. K, MY and Kula read छन्न for छन्द (R). K says रभसादालीयमानैः गर्वितैः कपिसैन्यैः छन्ने नभस्तले आलीनसुरां कौतुकात् द्रष्टुमागतसुरां, बन्दित्वे द्रष्टव्यां बन्दित्वावस्थायां द्रष्टव्यां लङ्कामप्सरसां गणो निःशङ्क यथेष्टं पश्यति स्म.
MY says allianta प्राप्नुवत् । allima प्राप्त । सुरस्त्रियोऽपि स्वभर्तृभिः साध रणदिदृक्षवो बन्दित्वेन विना द्रष्टुमशक्यां लङ्कामपश्यन्नित्यर्थः.
Kula says कपिसैन्येन छन्ने तिरोहिते गगनतले आलीनाः समरदर्शनकौतुकादुपगताः सुराः' यस्यां तां निशाचरनगरीम.
_R says यत् कपिसैन्यं तच्छन्देन तद्वशेन नभस्तले आलीना अवतीर्णाः सुरा यत्र तथाभूताम् । राक्षसभिया कपिसंनिधिमाश्रित्य नभसि देवता अपि स्थिताः.
___72. K and Kula read प्रस्थितानां च, i.e, patthiana a for patthianam (R). K and MY read उरोवेग, i.e., ura° for उरु (R). R and MY read त्रुटिताः, and Kula खण्डिताः for °kkhalia = स्खलिताः (R). Their reading seems to be °kkhudia (cf. Hemacandra 1. 53).
___R says रणरभसात् प्रस्थितानां समतीतानामतिदूरमतिक्रान्तानां च प्लवङ्गानां मार्गेण पृष्ठतो द्रुमाः पतन्ति स्म । कीदृशाः-तेषामुरोवेगेन विश्लिष्टेभ्यः
शैलशिखरेभ्यः त्रुटिताः, प्रथमं भग्ना अपि शनैरपतन् । अनेन वानराणां वेगातिशय उक्तः.
__MY says samaimchiana समतीतानाम् । मार्गेण पश्चाभागेन । प्रथमभमा अपि तरवः अतिक्रान्तानामेषामनुमार्गमपतन् । अनेनैषां वेगातिशयोsमिहितः, I Our copy has रमा.
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org