Book Title: Setubandha
Author(s): Krishnakant Handiqui
Publisher: Prakrit Text Society Ahmedabad

Previous | Next

Page 706
________________ NOTÉS - CANTO XII 213 R takes 55 as 37. Kula's reading is same, but he says उरुणा महता वेगेन विशीर्णात् शैलशिखरात् खण्डिता द्रुमाः, cf. SC. 73. K, MY and Kula read समुच्छ्रितैः for samutthiehim=समुत्थितैः (R). ____K says आकाशगताः प्लवङ्गाः कवचितानां वारणानां रचिते विरचिते घटाबन्धे समूहसंनिवेशे स्थितान् रजनिचरान् नभस्तलसमुच्छ्रितैः प्राकारेणान्तरितैः ध्वजपटैः सूचयन्ति स्म ध्वजपटचिरेव राक्षसान् गजारूढस्थितान् परस्परं सूचयन्ति स्म. Kula says सूचयन्ति अनुमिन्वन्तीत्यर्थः. ___MY says samusiehim समुच्छ्रितैः । gudia कवचित । कवचितैरिणैः विरचितघटाबन्धानन्तरावस्थितान् राक्षसान प्राकारव्यवहितैरपि नभःस्थलोच्छ्रितैः ध्वजपटैरलक्षयन्नित्यर्थः. ____74. K seems to read ntharana for sharia = निर्हदित (R). K and Kula read समालयन (samalliana, cf. SC text) for samullavana (R). समुल्लपन. ____K says तस्य प्लवगबलस्य लङ्कां प्रति गमनध्वनिः (MY also) गमनसमयशब्दः पवनानुसारी भूत्वा भ्रमति स्म । कथंभूतः-स्खलितोत्थितेभ्यः पदेभ्य उत्थितो, द्रुमभङ्गशब्दैः विषमः अभ्यधिको, मह्या निभरणेन नितरां भरणेन पूरणेन गुरुः । अथवा मह्या निदिनगुरुः निर्हादनेन गुरुः. Cf. R - मह्या निहूदितेन गुरुको मांसलः. MY says रणकौतुकातिशयेन स्खलितोत्थितानामेषां पदैरुत्थापितो, जववशभज्यमानानां द्रुमाणां भङ्गजैः शब्दैः विषमस्तारकारादिरूपः, तदाक्रमणकम्पितमहीनिहदेन गुरूकृतः कपीनां गमनरवो वेगपवनसहितः अभ्राम्यदित्यर्थः. Kula says समालयनस्य सम्यगर्पणस्य रवो निर्घोषः द्रुमाणां भङ्गशब्दैः विषमो दुःसहः पवनानुसारी .... भ्रमति, विश्वमाक्रामतीत्यर्थः. . The equivalent of mahi-nharla-garuo is missing in Kula. sc has asani-gghosa-garuo. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812