Book Title: Setubandha
Author(s): Krishnakant Handiqui
Publisher: Prakrit Text Society Ahmedabad

Previous | Next

Page 702
________________ 63. K and MY read K, Kula and MY read NOTES - CANTO XII सुपरीक्षितं for suparicchaam (R and Kula). समुपस्थितं for samuha ttihiam (R). MY says suparicchiam. सुपरीक्षितम् He mentions the other reading and says सुपरिच्छदं सम्यक् सिराबन्धनवलयादिनिर्मितमित्यर्थः । रामशरा एव दुर्जातं व्यसनम् । सुराहवे सुपरीक्षितमभेद्यं कवचं शुको न्यबध्नात् । पुरतः समुपस्थितं दुर्वारं रामशरदुर्जातं नाज्ञासीदित्यर्थः R says दुर्जातमुपद्रवम्. Kula says सुपरिच्छदं विचित्रसुवर्णादिरचनम् पुरतः समुपस्थितं दुर्वारै: रामशरैर्दुर्जातमनर्थोपनिपातं न जानाति 64. K says त्वरितमापृष्टायाः कामिन्या वलमानधन्योपगूहनस्याभिज्ञानभूतं स्तनपरिमलं स्तनविमर्दं दयमानः केवलमेव निर्याति स्म R says निरैति युद्धाय गच्छत्येव. Kula says रणगमनाय आपृष्टायाः त्वरिताया जातत्वरायाः (?) वलन्त्याः संमुखीभवन्त्याः कामिन्याः गाढोपगूहनस्याभिज्ञानं स्तनपरिमलं स्तनसंपर्क लग्नमङ्गरागं दयमानी रक्षन् सारणो निर्यात्येव, न बध्नाति कवचम् | प्राकृतत्वात् पूर्वनिपातानियम: MY says त्वरित मापृष्टायाः कामिन्या वलमा - न कृतस्य गाढेोपगूहनस्य चिह्नं स्तनपरिमलं स्तनचन्दनादि संक्रान्तं दयमानः R says तदैव वलतो धन्योपगूहनस्य गाढालिङ्गनस्य. 209 65. K reads बहुल and MY बहल for and Kula). K and MY read far for dattha Kula says सुराणां रुधिरेण दष्टैः' लिप्तसंयुक्तैः केसरै:. सुराणां रुधिरेण दिग्धेपु लिप्तेषु केसरेषु गुप्यन्तो व्याकुलीभवन्तो भुजङ्गमयाः प्रग्रहाः रज्जवो येषां ते केसरिणो युक्ताः योजिताः. muhala = मुखर (R दष्ट (R and Kula?). K says - कुम्भस्य रथे 1 Our copy has दन्तै. S...27 66. K, MY and Kula partika has nimmanei (निर्मिमीते and MY, निर्मापयति = उत्पादयति Kula) for nimmaei ( R ). K (chayā), MY and Kula have निमित: ( निहित: K comm) R has नियोजितः. Jain Education International For Private & Personal Use Only K www.jainelibrary.org

Loading...

Page Navigation
1 ... 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812