Book Title: Setubandha
Author(s): Krishnakant Handiqui
Publisher: Prakrit Text Society Ahmedabad

Previous | Next

Page 700
________________ NOTES - CANTO XII 207 Kula says निःसृतः सुखप्रवेशाप्राप्त्या स्खलितो य ऐरावणदन्तमुसल: तस्य दृश्यमाना कषणच्छाया घर्षणयुतिः यत्र तत् कवचं कृशत्वादुदरस्य मध्ये करालं सावकाशम् इन्द्रजित उरःस्थले उत्तभ्यते उरःस्थलस्य विशालत्वात् कव. चस्य च ऐरावतनिकाषसंकोचितत्वात् उन्नम्यते. R says निःसृतानां भित्त्वा बर्हिगतानामैरावणदन्तमुसलानां....निघर्षस्य निघर्षणस्थानस्य छाया कान्तिरूज्ज्वलता यत्र तत्. ___59. K and MY seem to read uddha-tthie for urusu thia° (R). K reads देहं separately, and विच्छिन्न for vocchinna (R). _R says ऊर्वोः स्थितः प्रलम्बोऽवसारः प्रस्तारो यस्येत्यूरुपर्यन्तलम्बितेऽतिकायस्यापि रावणपुत्रस्य कवचे. K says अतिकायस्यापि कवचे ऊर्व स्थितं (स्थिते ?) चिरेण प्रलम्बा"वसारे सति प्रभाविमुक्तं निजया प्रभया विमुक्तं तस्य देहं विच्छिन्नकृष्णमेधच्छादितं नभ इव जातम्. __MY says अतिकायस्य कवचे कायमहत्त्वेन ऊर्ध्वावस्थिते सुचिरेण प्रलम्बापसारे सति प्रलम्बो यथा स्यातू तथापसारो यस्य तस्मिन् तथा देहप्रभाविमुक्तं गगनं सहसा व्युपाच्छिन्नकृष्णमेघमिव जातमित्यर्थः. __Kula's readings are different. He says अतिकायस्यापि कवचं प्रलम्बापसारं बृहत्परिणाहमपि कायस्य महत्त्वात् चिरेण उरसि संस्थितं, देहप्रभाया वियुक्तं, जातं व्यवच्छिन्नकृष्णमिहिकमिव नभः .... .... लोहकवचं नभ इव कृष्णं विशालं चेत्यर्थः. The reading #99 found in Kula is mentioned by R as a variant. Kula explains अपसार as परिणाह (प्रस्तार acc. to R who has अवसार). It will be seen that Kula reads उरसि संस्थितं, i.e.. urasamthiam for urusu thia'. Cr. SC Text, which however reads dehappabāņuviddham. 60. K says समराय त्वरितो धूम्राक्षः वज्रमुखच्छिन्नबन्धनम् , अतएवोरःस्थले उद्वृत्तं विवृतं दर्शितांसप्रदेशं कवचमाबध्य, खिदयते शत्रुवधाय Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812