Book Title: Setubandha
Author(s): Krishnakant Handiqui
Publisher: Prakrit Text Society Ahmedabad

Previous | Next

Page 698
________________ NOTES - CANTO XII 205 निरेति, निर्याति etc. including the present participle ninta is frequently used in the poem. The past participle nia occurs in Svayambhu's Paimacariu 3.12.6 (niya...vahanaha cadeppinu). Here the gloss explains niya as farta:. Hemacandra (ibid.) mentions another verb ninai in the same sense, of which the past participle is used in Puşpadanta's Jasabaracariu 3.12.14 (nīniy a-jihahu in the sense of निर्गतजिह्वस्य). But this is probably not the reading intended here. 53. K (chaya) and Kula read लघुकागते for lahuaiammi (R)= लघुकायिते. K says देवैः सह युद्धेषु उन्नताभिप्रायाः राक्षसाः कपिभिः समशीर्षत्वात तिर्यभिः कपिभिः समं शं र्षबन्धात् कपिभिः साम्यसंबन्धात् लघुत्वेनागते सति रणभरे संनद्धं संनाहं कर्तुमपि लज्जन्ते च । परस्य शत्रोः प्रसरं परितः प्रसर्पणं च न सहन्ते स्म । ततः संनाहमकुर्वन्. Kula says कपिसमानस्पर्धया लघुके . आगते रणभरे. Sc says सादृश्ये samasisa- शब्दो देशीयः । .... अन्ये तु देवेन सह समरे उच्चाभिलाषत्वात् कपिभिः समरे समशीर्षेण तुल्यतया लघुनि आगते लघूकृते वा इति वदन्ति. R says कपिभिः समं समशीर्षण स्पर्धया लघुके. 54. K says महोदरस्य राक्षसस्य कवचं वक्षःस्थलेषु व्रणविवरेषु करालं . सच्छिदं, वणवेष्टेषु महत्सु व्रणकिणेषु मुखरम् आयसत्वात् शब्दायमानं, स्खलदर्धान्तम् , अतएवोरःस्थले विषमं पुञ्जितं, पृष्ठे पुनः आयुधव्रणरहितत्वात् निरायतमेव स्थितम्. MY says उरोगतगम्भीरव्रणविवरेषु तत्स्पर्शनरहितं, वणवेष्टेषु कर्कशतया मुखरं, स्खलदेकदेशं चेत्येवमुरःस्थले विषमं सत् महोदरकवचं पृष्ठे निम्नोन्नताभावात् ऋजु अवस्थितमित्यर्थः । स्वयं महोदरतया वक्षःस्थलस्य व्रणसंकटतया च वक्षसो नापासरदिति तात्पर्यम्. Our copy of Kula has only the pratika of this verse but quotaion in SC shows that he reads muhala-kkhalanta for muhalm kha° – मुखरस्खलदेकदेशमिति कुलनाथः. Jain Education International Jain Education International for Private & Personal use only For Private & Personal Use Only w www.jainelibrary.org

Loading...

Page Navigation
1 ... 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812