Book Title: Setubandha
Author(s): Krishnakant Handiqui
Publisher: Prakrit Text Society Ahmedabad

Previous | Next

Page 699
________________ 206 SE1 UBANDHA 55. The verse is not found in K, MY and our transcript oi Kula. 56. The verse is missing in our transcript of Kula. K says त्रिशिरसो राक्षसस्य बहुकण्ठान्तरकरालितः' बहूनां त्रयाणां कण्ठानाम् अनुरूपं छिद्रयुक्तः, उत्क्षिप्तनिहितः संनाहः एकमुखमुत्क्षिप्तहस्तत्वात् तनावुरसि शिथिल मेवापसृतः अधोगतः. ___ MY says त्रिशिरसो यथार्थनाम्नोऽन्तःप्रवेशितैः ऊर्ध्वमुखोरिक्षप्तैः षभिहस्तैरुरसि तनूकृते संनयमानेनोत्क्षिप्तं कवचमयत्तेन शरीरं व्यासक्तं प्रावृणोदित्यर्थः. SC says समुत्क्षिप्तः करयोरुत्क्षेपणादूर्वीकृतः. R says एकमुखेन एकोपक्रमेण उत्क्षिप्तैः संनाहबाहुमध्यप्रवेशनाय उत्तोलितैः हस्तैः तनुके. ___57. K and MY have अकम्पन for महोदर (R and Kula) already mentioned in verse 54. __K says स संनाहः भरेण आत्मना स्वयमेव (भरवशात् स्वयमेव MY) अपसरति स्म. Cf. Hemacandra 2. 209 - स्वयमित्यस्यार्थे appano वा प्रयोक्तव्यम्. R says संनाह आत्मनः संनाहस्यैव भरेण अपसरति. Kula says आत्मनो भरेणावसरति अवतरति. 58. K and MY read लोह for nihasa = निकष (R and Kula). K says इन्द्रजितो वक्षसि कृतप्रहारस्य ऐरावतस्य दन्तमुसला वक्षःकाठिन्येन तत्र प्रवेष्टुमशक्नुवन्तः कवचमेव भित्त्वा निःसरन्ति । निःसृतैरावतदन्तमुसलत्वात् दृश्यमानमसृणितलोहच्छायम् , अत एव मध्ये सान्तरालं कवचमिन्द्रजित उरःस्थले उत्तभ्यते विषमोन्नतमतिष्ठत्. MY says वक्षस्तटपरिणतैरावणदन्तंनिःसरणमार्गेषु दृश्यमाना मसृणच्छेदस्य लोहस्य दीप्तिर्यस्य तत्तथा । अत एव मध्यकरालिततया तत्र तत्र व्रणवेष्टेषु लग्नं कवचमुरःस्थलादिन्द्रजितो नापासरदित्यर्थः. 1 sc says बहूनां कण्ठानामन्तरेषु करालितः कण्ठानुरूपनिर्माणेन दन्तुरित इत्यर्थः । बहूनां कण्ठानामन्तरालेषु करालितो विरलासक्त इति कुलनाथः. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812