Book Title: Setubandha
Author(s): Krishnakant Handiqui
Publisher: Prakrit Text Society Ahmedabad

Previous | Next

Page 638
________________ 145 NOTES - CANTO XI मात्रेण दत्तः संमुखीकृतः, जनकसुताभिमुखेन हृदयेन जनितोत्कण्ठः विहितवैवश्यः तस्य मुखनिवहो निजान्तःपुरमुखेषु उल्ललेति नावतिष्ठते. 14. K and Kula read ņīsāsam for samtāvam (R). R says गमयति प्रतारयति. MY says अगमयत् कथंचिदनयदित्यर्थः. Kula is mostly corrupt, but SC reproduces him in the initial portion of its gloss on the verse -- यावदन्येन मुखेन ummacchlam ईर्षोद्विग्नं विलासिनीसाथ हसन् गमयत्यभिव्यथं करोति । यद्वा सानुरागं पश्यत्यर्थात् रावणः. Others read ummaccharam, i.e. उन्मत्सरम्. sc says ummacchiaशब्दः क्रोधे तज्जन्योद्विग्नतायामेव देशी. K says उन्मत्सरम् उद्भूतमत्सरं विलासिनीजनमन्येन केनचिन्मुखेन हसन् रावणो यावत् गमयति यत् किश्चिदुक्त्वा यापयति, तावत् तस्यान्यत् मुखं शोकेन दुर्मनो दुःखितं, दुःसहनिश्वासमभूत् । दाक्षिण्येन प्रणयिनीः विनोदयितुकामो हसन् अन्यतमेन मुखेन यावत् आभाषते तावदन्यत् मुखं उत्कण्ठया विषण्णं दीर्घनिश्वासं च बभूवेत्यर्थः. ____ 15. K and MY read अवधीरण for avaharana = अवधारण (R and Kula): K reads शून्य for ana (R and Kula) K says प्रियाणामुपालम्भनिपुणेन हसितेनानुविद्धं युक्तं, सीतालाभस्यावधीरणमवज्ञारूपं सीता तव वशं न यास्यतीति विसंवादम् , आनुकूल्य संवादः, विसंवादं प्रतिकूलवचनं शून्यदत्तहृदयो रावणः शृणोति स्म। केवलमशृणोदेव, स्फुटं न लक्षयति स्म शून्यहृदयत्वात्. MY says अवाप्तसकलत्रैलोक्यवर्तियुवतिरत्नस्यापि ते मानुषीलाभोऽपूर्वः. प्रार्थनीय एवेत्येवं परिहासानुगतं, सीतालाभस्याप्रार्थनीयत्वेन अवज्ञानात् यो विसंवादः स्वाभिप्रायविरुद्धवचनं तदित्यर्थः. Kula explains विसंवाद as अन्यथाभाव. R says सीताया लम्भस्य प्राप्तेरवधारणम् अनेनोपायेन सीतालाभ इति निश्चयस्तस्य विसंवादमन्यथाकरणं साध्वी सीता कथमनेन लब्धव्येत्यादिवचनरूपम्, s...19 Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812