Book Title: Setubandha
Author(s): Krishnakant Handiqui
Publisher: Prakrit Text Society Ahmedabad

Previous | Next

Page 694
________________ NOTES-CANTO XII 201 43. K and Kula read muccantam for muccantão found in R who mentions the other reading as a variant. R mentions also ohianta (अवहीयमान-अपचीयमान) as a variant for ohiranta = अपहियमाण. ___K says ततः मधुमदेन मुच्यमानं, मसृणं मन्दमपहियमाणः शनैस्त्यज्यमानो लोहितः अक्षिसमूहो येन तत् रावणस्य निद्राशेषं रामधनुःशब्दश्रवणामर्षेण विगलितम्. R says muccantam इति पाठे निद्राशेषस्यैव विशेषणम् । मधुमदस्यापि तदानीमपगमादित्यर्थः. He explains his own reading thusमधुमदेन मुच्यमानः अत एव आ ईषत् मसृणमपहियमाणो मन्दं मन्दमुन्मील्यमानो लोहिताक्षिसमूहो यत्र. ___MY says obrranta मूर्छत् विवशेत्यर्थः । nihaa निकाय (K_chaya also). Kula is mutilated, but SC says कुलनाथस्तु ततः प्रदोषपीतस्य मधुनो मदेन मुच्यमानं, निद्रागौरवात् मसृणो मन्दः स्वव्यापारमवधीरयन् च निद्राच्छेदात् लोहितः अक्षिसमूहो यत्र इत्याह. 44. K says ततो रावणः प्रबुध्यमानः अन्योन्यं लहितैरङ्गुलिभिः करालानि सान्तरालानि, तदानीं तुङ्गानि मणितोरणानीव दृश्यमानानि भुजयुगलानि वलयित्वा निजे शयनोत्सङ्गे ऊर्व मुञ्चति जृम्भमाणत्वात् ऊर्व मुमोच. वलयित्वा उत्क्षिप्य Kula. अन्योन्याधिष्ठिताङ्गुलितया मध्यच्छिद्राणि भुजयुगलानि MY. Kula is somewhat corrupt, but SC says कुलनाथस्तु अङ्गुलीनां सन्धिषु अङ्गुलीनां न्यासेन प्रत्येकलंघिताङ्गुलीनि च तानि करालानि चेति तथा भूतानि भुजयुगलानि कृष्णदेहत्वात् तुङ्गेन्द्रनीलमणितोरणानीव इत्याह. ___45. MY says ahammium आहन्तुम् आहतं भवितुम् । रणसंनाहो रणोद्योगः. K remarks रावणस्य रणोद्योगः शक्र प्रत्येव भवति । (अतः) भयमैरावतस्य. ___46. Kula reads वेपमान (vevanta) for milanta ( मीलत् ). K and MY read संनाहविबुद्धाः for sanna-padiuddha = संज्ञाप्रतिबुद्धाः (R and Kula). s...26 Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812