Book Title: Setubandha
Author(s): Krishnakant Handiqui
Publisher: Prakrit Text Society Ahmedabad

Previous | Next

Page 693
________________ 200 SETUBANDHA _K says रामधनुषो निर्घोषः सामर्षेण विस्मितेन दशवदनेन चाकर्णितः चिरेण प्रशान्तः. Our copy of Kula has विमित which no doubt stands for falfa, i.e., vimhia of which vimbhia is a variant. cf. Lilāval. ed. Upadhye, verse 134, footnote. SC Text has vimhia. 41. प्राकारान्तरितं व्यवहितं, कटकितं कटको निवेशः कटकयुक्त निविष्टमित्यर्थः । रणमहितं रणे पूजितं कपिसैन्यम् K. प्राकारेण अन्तरितं व्यवहितं, कटकीकृतं कटकवदावेष्टय अवस्थितमित्यर्थः MY. प्राकारान्तरितकटकितं वलयाकारेण बहिः कृतप्राकारवेष्टनम् । निजके निद्राक्षये विबुद्धः, न तु संभ्रमादकाले प्रबुद्ध इत्यर्थः Kula. कटकं वलयः, तद्वत् लङ्कामावेष्टय स्थितम् R. 42. K, MY and Kula read ohiranta which they explain diff. erently for ohianta = अवहीयमान (R). cf. next verse.. _R says दशवदनोऽवहीयमानं क्रमेण हसमानं प्रचलायितं तल्पे मालस्यात् घूर्णनं वहति. K says विपलायितनिद्रां विपलायितामपगच्छन्ती निद्रा वहति स्म । कथंभूतां-शयने द्वितीयस्य शरीरपाश्वस्य परिवर्तनैराबद्धसुखां, विषमश्रुतमङ्गलध्वनिम् असकलश्रुतबन्दिमङ्गलध्वनिम् , 'अपहियमाण'-प्रचलायितां, निद्राशेषेण शरीरस्य धूर्णनं प्रचलायितं, बोधेन शनैरपहियमाणप्रचलायिताम्. MY says ohiranta मूर्छत् । अपक्षीयमाणेति वा । paalaia ईषत्स्वापानुवृत्या देहस्य प्रचलनम्. Kula says विपलायिता निद्रा यत्र, द्वितीयपार्श्वपरिवर्तनेन आबद्धं सुखं यत्र, विषमसम्यक् श्रुतो मङ्गलरवः प्रभाततूर्यादिध्वनिः यत्र तत् तथाभूतम् , 'अवधीरयत्' विषयान्तरावज्ञां विदधत् प्रचलायितं (निद्राशेषघूर्णितं' वहति). SC says विषममस्फुटमिति श्रीनिवासः । क्षणं श्रुतं क्षणमश्रुतमिति केचित् । अवहीयमान इति श्रीनिवासः । तन्मते ohijjanta इति पाठः. Srinivasa has this reading for ohiranta in 13.33 also, and says अवहीयमाना अवसीदन्तः, See SC. 1 Supplied from sc. Jain Education International Jain Education International For Private & Personal Use Only . www.jainelibrary.org

Loading...

Page Navigation
1 ... 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812