Book Title: Setubandha
Author(s): Krishnakant Handiqui
Publisher: Prakrit Text Society Ahmedabad

Previous | Next

Page 673
________________ 180 SÉTUBANDHA No K reads अनघराक्षसो रामवधः for anaha-rakkhasam rahu-vadanam =अनघराक्षसं रघुपतनम् found in R. ___K says निशाचरपुरी सर्वा गृहपरिपाटिषु गृहपंक्तिषु स्फुटनि दिरोदनशब्दा परिस्फुटगम्भीररुदितशब्दा एकेनैव कपिना कृता. R says निर्हदितः शब्दान्तरोत्पादी रुदितरवः. MY says निर्गतेति केचित्. ____Kula says कथं भविष्यति अनघराक्षसं 'रामवधं' ie. he reads anaha-rakkhasam rama-vaham found in SC Text. He remarks वधशब्दश्च प्राकृते नपुंसकलिङ्गोऽपि दृश्यते. K says एवंविधबहुसहस्रवानरपरिवारस्य रामस्य वधः कथमनघराक्षसो भविष्यति । तस्य वधे प्रस्तुते राक्षसानां कथं बाधा न भवेत्. 123. Kand Kula readna hammai for nihammai In R who mentions the other reading as a variant. K says त्वया शङ्किततमं नास्ति, रामो न हन्यते । .... प्रतीहि विश्वसिहि. MY says नास्तीति एतदिति शेषः. Kula says न भवत्येव तदित्यर्थः । तदेव द्रढयति, न हन्यते राम इति. ___124. K and Kula read युगलं for vattham = पृष्ठम् (R). K and MY read स्वप्नेऽपि for saune = शकुने (R and Kula). They read suna for sunasu. MY says suna शृणु मयोच्यमानमिति शेषः । sivine vi स्वप्नेऽपि. Lokanatha quoted by sc explains न वर्तते (na vattar) as अनुचित. Kula says शकुने मङ्गले. 125. K reads अन्येनापि केन कृतः for kena va annena kao = केन वान्येन कृतः (R and Kula). K says रघुनाथं मुक्त्वा अपहाय दशवदनः केनान्येन लज्जया आगतैः स्वेदबिन्दुभिः चीयमानमुखः पूर्यमाणमुखः, प्राकारेणान्तरितो व्यवहितः प्राकारान्तरालवर्ती निष्प्रभश्च कृतः । इतः पूर्वमन्येनापि केनैवं कृतो रावणः. Jain Education International For Private & Personal Use Only Forrivate . www.jainelibrary.org www.jainelibrary

Loading...

Page Navigation
1 ... 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812