Book Title: Setubandha
Author(s): Krishnakant Handiqui
Publisher: Prakrit Text Society Ahmedabad

Previous | Next

Page 661
________________ 168 83. K says एवं त्वया निर्व्यूढं मयि वात्सल्यानुरूपं सर्वं कृतमित्यर्थः । अकृतज्ञं मम हृदयमदचापि ध्रियते अंवतिष्ठते । धृङ् अवस्थान इति धातु:. MY has mātanam pi tae (for de), i.e. मरणमपि त्वया He seems to read kae for kaena (कृतेन), K and MY pratrka has boltno for volino (R). See N. S. ed. and SC Text. .SETUBANDHA 7 84. K says जनस्तावकान् गुणान् गणयित्वा बहुश आवर्त्य त्वां पुरुषमयः पौरुषमय इति उद्ग्रहीष्यति प्रशंसिष्यति । गलितस्त्रीस्वभावां मां च संस्मृत्य मत्संबद्धां कथां निवर्तयिष्यति मतं किश्चिदपि गुणान्तरं न वक्ष्यति ग्रहीष्यतीत्यर्थः . k pratika has uggahia like R MY pratika has uggahat like ms. C of Goldschmidt. He says उद्गृह्णाति उत्कीर्तयति । पुरुषमय इति पुरुषैकस्वभावः क्लैब्यादिरहित इत्यर्थः . Kula says त्वां जनः पुरुषमतिक इति पुरुषाभिमानवानिति गीतेन वर्णयिष्यति । (i. c. उद्गास्यति as construed by R )। पतिमरणेऽपि अमरणात् गलितम हिलस्वभावां मम कथां संस्मृत्य निवर्तिष्यते कथां संत्यक्ष्यतीति भावः, SC says पुरुषमयः पुरुषप्रकृतिक इति श्रीनिवासः. 85. K and Kula read पतितं (padiam) for nihaam (R). K (chayā) has मुखनिकायं. K says दशकण्ठस्य मुखसमूहं तव बार्णीत्खातपतितं द्रक्ष्यामोति कृता मनोरथा मम भागवेयेन विधिना वलिताः स्खलिता, विशेषेण पराङ्मुखा भूत्वा पर्यस्ता विपर्यस्ताः तस्यैव आयुधेन तवैदृशी दशा जातेत्यर्थ: MY has daccham ( द्रक्ष्यामि) for addechimi. He says मम भागधेयैः पूर्वकृतकर्मभिः विपराङ्मुखा वलिताः विपर्यस्ता इति । विपर्यासः द्विषत्रेण तवैव वधो जात इति. 1 Jain Education International 86. K reads मन: for jano ( R and Kula ). K, MY and Kula read प्रत्यक्षं तस्य for pecchantre a = पश्यन्त्याश्च (R). K says अल्पेऽपि विरहे जनस्य मनः स्निग्धं जनमुद्दिश्य प्रेमाबन्धेन यदुरितं शङ्कते तस्य शङ्कितस् Our copy has पुरुषातिमान, x For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812