Book Title: Setubandha
Author(s): Krishnakant Handiqui
Publisher: Prakrit Text Society Ahmedabad

Previous | Next

Page 667
________________ 174 SETUBANDHA 103. Kreads वदनं यदेव तदेव for sāhasu ja ccia...sa ccia (R). MY's reading is the same as his pratika is vaanam like K's. K says प्रथमं यदेवेदं वदनं दृष्ट्राहं मह्यां पतिता, मोहादुन्मीलिता मोहापगमादुन्मीलितनयना पुनः तदेवेदं पश्यामि स्वस्था भूत्वा पश्यामि इदानीं (च) जीवितं धारयामि । अहो कष्टम् . MY says मोहादुन्मीलिता मोहं विहाय लब्धसंज्ञेत्यर्थः । प्रथमं मूर्छापि तावदासीत् इदानीं सापि गतेति सा हृदयमुपालभते स्म, Rsays शाधि कथय । इदं रामशिरो दृष्ट्वा प्रथमं यैवाहं मह्या निषण्णा मूर्च्छितास्मीत्यर्थः, सैवाहं मोहे सति उन्मीलिता पुनः प्राप्तचैतन्या सती एतत् शिरः पश्यामि etc. 104. MY says वचनीयहतं रामात्ययेऽपि जानकी जीवति इत्यनेन परिवादेन हतमपीत्यर्थः .... Jain Education International 105. K reads चिन्त्यमानं (cintijjantam) for cintia-sulaham (R, MY and Kula), which is mentioned by him as a variant. MY says Kaha ā (for ta) कस्मात् तावत् । चिन्तित सुलभमित्यत्र अपिशब्दो व्याहर्तव्यः. K says मम तावत् चिन्त्यमानं मरणं महिलानां स्त्रीणां समुचितं कथं न संपतति. " 106. Kand MY read दृष्ट for sittha ( शिष्ट ) found in R who says शिष्टे कथिते सति Kula also has कथित.. K says हे राघव इतः प्रतिनिवृत्तेन पवनसुतेन दृष्टत्वात् त्वरितम् इह मम जीवितमवलम्बितुम् आगच्छतः तव जीवितं विरहव्यथधा लघुभूतमपि जीवन्त्या मया हृतमभूत्. MY says पवनसुतेन मरणाय त्वरिततया दृष्टं मम जीवितमवलम्बितुमागच्छतस्तव मद्विरहदुःखक्लिष्टमपि जीवितं प्रत्युत जीवन्त्या मया हृतमित्यर्थः . R says विरहेण लघुकमपि गत्वरमपि मम जीवमवलम्बितुं रक्षितुमिहागच्छतस्तव जीवितं जीवन्त्या मया हृतम्. 107. MY reads for jampia (R and K). For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812