Book Title: Setubandha
Author(s): Krishnakant Handiqui
Publisher: Prakrit Text Society Ahmedabad

Previous | Next

Page 670
________________ NOTES - CANTO XI मामिति). Kula's gloss is corrupt, but sc says आपृच्छे मरणोदयमेऽनुज्ञां गृह्णामीति कृत्वा. R says मामापृच्छस्व संवद मरणकृतोदयमा मामनुजानीहि. __ 114. K and MY read हस for sahasu = सहस्व (R and Kula). MY says दारुणे क्रूरे हृदये मया प्रतीष्टे वैधव्ये, hasasu हस, ममेदं निर्लज्ज मरणं हसेति प्ररुदितेत्यन्वयः. K says प्रतोष्टे गृहीते. Kula says हे दारुण हृदय मम निर्लज्ज मरणमिदं सहस्व अनुभवेति प्ररुदिता. 115. K and Kula read अपि (vi) for a = च (R). K reads मानोन्नतजातेरयमवमानः for na uno etc. (R). MY's reading seems to be same as that of K except for a difference in construction (see below). K and MY read अपमृष्ट इति (apusio tii) for anusarisam ti = अनुसशमिति (R). K and Kula read युगलं for °alasam = कलसम् (R). ____K says सर्वस्यापि स्त्रीजनस्य एषैव गतिः । यदुत वैधव्यम् । किंतु मानोन्नताया जातेः क्षत्रियस्त्रीजातेरयमवमानः' अपमृष्टः । पतिमरणं सोवा पश्चात् स्वबुद्धच्या मरणं वैधव्यावलम्बनं वा अवमानः । स क्षत्रियस्त्रीभिः अपमृष्ट एव परिहृत एवेति भणन्ती हा हतास्म्यहमिति स्थिरं स्तनयुगलमाहत्य पतिता । opusia tti टाबन्तपाठे तु मानोन्नतजातेः पतिमरणात् पश्चात् मरणं वैधव्यं वा अवमान एव । अहमित्यध्याहार्यम् । अहमपमृष्टास्मि सर्वैः परिभूतास्मीति ज्याख्येयम्. R says स्थिरं पतिता भूमावित्यर्थात्. . _MY says सर्वोऽप्यविशेषादन्ततो म्रियत एव । तथा मानोन्नतया जात्या अयमस्मासु आपतितः पतिव्यसनेऽपि हृदयास्फुटनात्मकोऽवमानः अपमृष्टः परित एव इतः पूर्वम् । तथा च स्त्रीषु मयि एवायमपूर्वः अवमानो जात इति भणन्तीत्यर्थः । .... टाबन्तपाठे तु मानोन्नतजात्याः (१) मानोन्नतानां स्त्रीणां पतिमरणं सोढ़वापि पश्चात् स्वबुद्धया मरणमवमान एव तथा च अवमृष्ठास्मि दैवाI Kseems to read manunnaa-jale aamavamano.. 8 Chxys has अब S.29 Jain Education International, For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812